________________
७०४
ROPERAT
तत्त्वार्थस्थे मायाकषायव्युन्सर्गतपः ३ लोभकपायव्युत्सर्गसपश्च ४ इत्येवं चतुर्विध तावत् कपायव्युत्सर्ग तपो भवतीतिभावः ॥३३॥
तत्वार्थनियुक्ति:-पूर्व ताब-निविधं भावव्युत्सर्ग तपः प्ररूपितम्, कपायसंसार-कर्मव्युत्सर्ग भेदात, सम्मति-तेषु प्रयागेषात कपायव्युत्तर्गतपचतुर्विधत्वेन प्ररूपयितुमाह-कहाचिजल्लग्गलये-चडचिहे, कोहमसायाइ विउस्सरगयओ' इति । कपायध्युत्मगतपः पायस्य-क्रोधादिरूपस्य व्युत्सर्गः परित्याग स्तद्रूपं तपः खलु चतुर्विधं भवति तद्यथा-क्रोधनपायादि व्युत्सर्ग भेदतः । क्रोधकषायव्युत्सर्ग तपः १ शादिना-पानझपाय व्युत्तर्गतपा२ मायाकषायव्युत्मर्गतपः ३ लोकपाय व्युत्सर्गतपश्च ४ इत्येवं चतुधिं खलुकपायव्युत्सर्गतपो भवतीति भावः ॥ उक्तञ्चौपपातिक ३० मुत्रे-से कि कलायविउस्लग्गे ? कलाय विउस्लग्गे विहे पण्णत्ते, तं जहाकोहकसायर्यावउग्गे १ माणकलायषिउस्लग्गे २ मायाकलायविउ. स्सग्गे ? लोहमसायविउस्लग्गे ४ ले तं कतारषिउस्हरगे' इति । अथ. कोऽसौ कषायव्युत्सर्गः ३ कपाश्व्युत्सर्ग श्चतुर्विधः प्रज्ञप्तः तयश-क्रोधकपायकषायव्युवर्ग। लाशय यह है शि कपाच व्युत्सर्ग तप के चार भेद होते हैं ॥३३॥
तत्वार्थनियुक्ति-कषाय, संसार और कर्म के भेद से भाव व्यु. त्सर्ग के तीन भेदों का निरूपण किया गया, अब उनमें से प्रथम कषाय व्युत्लग तप के चार भेदों का कथन करते हैं
क्रोध आदि कषायों का स्थाय करना कषाय व्युत्सर्ग तप कहलाता है। यह कषायव्युत्लग तर, कक्षायों के चार भेद होने के कारण चार प्रकार का है। वे चार प्रकार ये हैं-(१) क्रोध व्युत्लग तप (२) मान व्युव्यत्सर्ग तप (३) माण व्युरल तप और (४) लोभ व्युत्सर्ग तप। औपपातिक सूत्र के तीसवे सूत्र में कहा
તત્વાર્થનિર્યુક્તિ–ષાયસંસાર અને કર્મના ભેદથી ભાવવ્યુત્સર્ગતપના ત્રણ ભેદનું પહેલા નિરૂપણ કરવામાં આવ્યું. હવે તેમાના પ્રથમ કષાયવ્યત્સર્ગ તપનાં ચાર ભેદનું કથન કરીએ છીએ
ક્રોધ આદિ કષાયને ત્યાગ કરો કષાય વ્યુત્સર્ગ તપ કહેવાય છે. આ કષાયવ્યત્સર્ગ તપ, કષાયોના ચાર ભેદ હેવાના કારણે ચાર પ્રકારનું છે २ मा प्रभारी छे-(1) धव्युत्सग १५ (२) मानव्युत्सग त५ (3) भाया દ્રવ્યત્રુત્સર્ગ તપ અને (૪) લેભવ્યુન્સર્ગ તપ ઔપપાતિકસૂત્રના ત્રીસમાં સૂત્રમાં કહ્યું છે–