________________
७४२
तत्त्वार्थसूत्रे सम्यग्दर्शनं संजायते, इत्येवं निसर्गसम्यग्दर्शनमव सेयम् । एवम् - अभिगमः अधिगनः - श्रवणं शिक्षणम् उपदेशः तस्माद् अभिगमाद् आचार्योपाध्याय गुर्वादि सकाशात् उपदेशाज्जायमानं यत् तचार्थश्रद्धानं तदभिगमसम्यग्दर्शन मवगन्तव्थम् । एवञ्च यत्खलु अपूर्व करणानन्तरभाव्य निवृत्तिकरणं तत्-निसर्ग इति व्यपदिश्यते, तस्मात् खल्ल निसर्गरूपात् कारणादयः खलु जावादितश्वेषु रुचिरुत्पद्यते तन्निसर्ग सम्यग्दर्शन सुच्यते । या पुनर्जीवादि तत्वेषु आचार्याद्युपदेशादिना रुचिरुत्पद्यते तदभिगमसम्यग्दर्शनं व्यवहियते । उक्तञ्च स्थानाने २-स्थाने १३ उद्देशक्के ७० सूत्रे - 'सम्मदंधणे दुविहे पण्णत्ते, तं जड़ासिग्गसम्मद रणे चेत्र अभिगमसम्मदसणे चेव' इति, सम्यग्दर्शनं द्विविधं यज्ञतम् तद्यथा - निसर्गसम्यग्दर्शनम् अभिगमसम्यग्दर्शनञ्चेति ॥३९॥ मूलम् - पमेयवावगे ववसायस्तभावे सम्मनाणे ॥४०॥ छाया - 'प्रमेयव्यापि व्यवसायस्वभावं सम्यग्ज्ञानम् ||४०||
प्राप्त हो जाता है। इस प्रकार उत्पन्न होने वाला सम्यग्दर्शन निसर्ग सम्यग्दर्शन कहलाता है। अभिगम का अर्थ है श्रवण, शिक्षा या उपदेश, आचार्य उपाध्याय या गुरु के उपदेश से जो तस्वार्थ श्रद्धान उत्पन्न होना है वह अभिगम सम्यग्दर्शन कहलाता है।
तात्पर्य यह है कि आचार्य आदि के उपदेश के बिना ही जो तस्व श्रद्धान उत्पन्न होता है वह निसर्ग सम्यग्दर्श कहलाता है और आचार्य आदि के उपदेश से उत्पन्न होने वाला दर्शन अभिगम सम्यग्दर्शन कहा जाता है । स्थानांग सूत्र के दूसरे स्थान में ७ वें सूत्र में कहा हैसम्यग्दर्शन दो प्रकार का कहा गया है-निसर्ग सम्ग्दर्शन और अभि गम सम्यग्दर्शन ||३९|
ܝ
કરે છે કે વગર ઉપદેશે જ તેને સમ્યક્દર્શન પ્રાપ્ત થઈ જાય છે. આ રીતે ઉત્પન્ન થનાર સમ્યકદર્શન નિસર્ગી સમ્યકૂદન કહેવાય છે. અભિગમનેા અથ છે અભિગમ શ્રૠણુ, શિક્ષણુ, અથવા ઉદેશ, આચાર્ય, ઉપાઘ્યાય અથવા ગુરૂના ઉપદેશથી જ તત્વા શ્રદ્ધા ઉત્પન્ન થાય છે. તે અભિગમ સમ્યક્દશન કહેવાય છે તાપ એ છે કે આચાય આદિના ઉપદેશ વગરજ જે તત્વ શ્રદ્ધા ઉત્પન્ન થાય છે. તે નિસ સમ્યકદર્શન કહેવાય છે અને આચાય આદિના ઉપદેશથી ઉત્પન્ન થનાર સમ્યકદર્શન અભિગમ સમ્પ્રદર્શન કહેવાય છે. સ્થાનાંગ સૂત્રના સમ્યક્દશન એ પ્રકારના કહેવામાં આવ્યા છે નિસગ સમ્યકદર્શીન અને અભિગમ સમ્યકદર્શીન ॥ ૩૯ ॥