________________
-
-
दीपिका-नियुक्ति टीका अ.८ १.४१ सम्यग्ज्ञानभेदनिरूपणम् मनुते सा भति रुच्यते । तथा च-जन्यते इन्द्रियमनोद्वारेण नियतं वस्तु परिच्छिद्यतेऽनयेति मतिः योग्य देशावस्थितवस्तुविषयक इन्द्रिय मनोनिमित्तकज्ञानविशेषो मतिज्ञान मुच्यते । तथा च मतिज्ञानावरणस्य क्षयोपशमे प्रथमतो जायमानं मनना स्मकं ज्ञान मित्यर्थः मनलान्मतिरिति व्युत्पत्तेः ततो मतिज्ञानजन्यं यत् अस्पष्टम् ज्ञानं तत्-श्रुतज्ञानमुच्यते इञ्च ज्ञानद्वयं परोक्षं भवति । ततोऽच्छिन्नो मर्यादित सीमितो विषयो यस्य तादृशमिद मीश मित्याकारकं ज्ञानमवधिज्ञानम् । श्रूयते इति श्रुतं शब्दः तत्सम्बन्धि ज्ञान श्रुतज्ञान मुच्यते श्रवणं दा श्रुतं शब्द ज्ञानविशेष तथा च-भाषमाणस्य शब्दं शृण्वतः पुस्तकादि न्यस्तलिपिंया चक्षुषा पश्यतो यज्ज्ञानं तत्-श्रुत ज्ञानमवसेयम् । इदश्च ज्ञानद्वयं परोक्ष भवति, यद्वाश्रवणं श्रुतं वाच्य वाचक भाचपुरस्सरीकरणेन शब्दसम्बद्धार्थग्रहण हेतुरुपलब्धिविशेषः श्रुतज्ञान मुच्यते । इदञ्च ज्ञानद्वयं परोक्ष भवति, ततोऽवच्छिन्नो मर्यादितः है कि मतिज्ञानावरण कर्म का क्षयोपशम होने पर सर्वप्रथम मननात्मक जो ज्ञान होता है, वह प्रतिज्ञान कहलाता है । भतिज्ञान के पश्चात् पाच्य-वाचक भाव संबन्ध के आधार पर जो ज्ञान होता है, वह श्रुत ज्ञान कहलाता है। जो सुना जाय वह शब्द-शब्दः संबन्धी ज्ञान श्रुतज्ञान है । अथवा सुनना श्रुत कहलाता है। वक्ता के द्वारा प्रयुक्त शब्द को श्रवण करके उसके अर्थ (बाच्य) को जानना श्रुतज्ञान कह लाता है । तात्पर्य यह है कि साच्च-वाचकभाव संबन्ध के अधार पर शब्द के साथ सम्बद्ध अर्थ को ग्रहण करने वाला ज्ञान शुनज्ञान कहा लाता है । मतिज्ञान और श्रुतज्ञान-दोनों परोक्ष है।
इन्द्रिय और मन की सहायता के बिना जिल ज्ञान के द्वारा मर्या. दित रूपी पदार्थों का बोध हो वह अवधिज्ञान कहलाता है । जो अवधि વરણ કર્મને પશમ થવાથી સર્વ પ્રથમ મનનાત્મક જે જ્ઞાન થાય છે તે મતિજ્ઞ ન કહેવાય છે. મતિજ્ઞાન પછી જે વ કય–વાચક ભાવ સંબંધના આધારે જે જ્ઞાન થાય છે તે શ્રતજ્ઞાન કહેવાય છે જે સાંભળી શકાય તે શબ્દ, શબ્દ સંબંધી જ્ઞાન શ્રતજ્ઞાન છે. અથવા સાંભળવું થુન કહેવાય છે વકતા દ્વારા વપરાયેલા શબ્દનું શ્રવણ કરીને તેના અર્થને (વાસ્થ) જાણવો શ્રુતજ્ઞાન કહેવાય છે તાત્પર્ય એ છે કે વાચ્ય–વાચકભાવ સંબંધના આધારે શબ્દની સાથે સમ્બધ અર્થને ગ્રહણ કરનાર જ્ઞાન શ્રુતજ્ઞાન કહેવાય છે. મતિજ્ઞાન અને श्रुतज्ञान-मन परेक्ष छे. - ઇન્દ્રિય અને મનની સહાયતા વગર જે જ્ઞાન દ્વારા મર્યાદિત રૂપી પદાર્થો ને બંધ થાય તે અવધિજ્ઞાન કહેવાય. છે જે અવધિ અર્થાત્, રૂપી કને