________________
दीपिका-नियुक्ति टीका अ.८ खू.३५ कर्मव्युत्सर्गतपस: निरूपणम्
७०९ कर्मणां ज्ञानावरणीयावविधाको व्युत्तर्गः विशेषेणोत्कृष्टगया परित्यागः कर्मव्यु. त्सर्ग स्तर तपः खल्बष्टविधं भवति । तद्यथा-ज्ञानाचरणीपादि कर्मव्युत्सर्गभेदतः तथा च-ज्ञानावरणीयकर्मव्युत्तर्गतपः १ आदिना-दर्शनावरणीयकर्मव्युन्सर्ग तपः २ वेदनीयकर्मव्युन्सर्गतपः ३ मोहनीयकर्मव्युत्तर्गतपः आयुष्यकर्मव्युत्सर्ग तपः ५ नामकर्मव्युत्सर्गतपः ६ गोत्रकर्मव्युत्सर्गतपः ७ अन्तरायकर्मव्युत्सर्ग तपश्च ८ इत्येवं ताव इष्टविध कर्मव्युत्सर्गतपो भवतीति भावः। तत्रज्ञानावरणीयस्थ कर्मणः परित्यागरूष ज्ञानावरणीय कमव्युत्सर्गत उच्यते । दर्शनावरणीयस्य कर्मणः परित्यागरूप दर्शनावरणीयकमेव्युत्सर्ग तप उन्च्यते । एवंवेदनीयस्य कर्मणः परित्यागरूव वेदनीयकर्मव्युत्सगाव उच्यते । एवं मोहनीय. स्थ दर्शन चारित्रमोहनीयरूपस्य कर्मणः परित्यागरूप सोहनीयकर्मव्युत्सर्ग तप • ज्ञानावरणीय आदि आठ कर्मों का व्युल्लर्ग अर्थात् विशेष रूप से, उत्कृष्ट भावना से, परित्याग करना कर्म व्युत्लग तप कहलाता है।
यह तप आठ प्रकार का है, यथा-(१) ज्ञानावरणीय कर्मव्युत्सर्गतप (२) दर्शनावरणीय कर्म व्युत्क्ष त्वष (३) वेदनीय कर्म व्युल्लर्ग तए (४) मोहनीय कर्म व्युत्तर्गलप (५) आयुष्य धर्म व्युत्लग लप (६) नामकर्म व्युत्सर्ग तप (७) गोत्र कर्म व्युत्लग लप और अन्तराय फर्म व्युरून तप । इस तरह कर्म ग्रुत्सर्ग लए आठ प्रकार का है।
ज्ञानावरणीय कर्म का परित्याग करना ज्ञानाशरणीय कार्य व्युत्मग तप कहलाता है। इसी प्रकार दशकालावरणीय कर्म का परित्याग दर्शना वरणीय कर्म व्युत्सर्ग, वेदनीय कर्म का परित्याग वेदनीय कर्म व्युत्स गं. दर्शन-चारित्र मोहनीय रूप मोहनीय कर्म का परित्याग मोहनीय कर्म - જ્ઞાનાવરણય આદિ આઠ કર્મોને વ્યસર્ગ અર્થાત વિશેષરૂપથી ઉત્કૃષ્ટ ભાવનાથી પરિત્યાગ કર કર્મવ્યુત્સર્ગ તપ કહેવાય છે આ તપ આઠ પ્રકારના છે, જેમ કે-(૧) જ્ઞાનાવરણીય કર્મયુત્સગ તપ (૨) દર્શનાવરણીય કબુત્સર્ગ તપ (૩) વેદનીયકર્મયુત્સર્ગ તપ (૪) મોહનીયકમ વ્યુત્સર્ગ त५ (५) आयुष्य व्युत् त५ (६) नामभयुत्स त५ (७) गोत्र કર્મબુસત્સર્ગ તપ અને (૮) અન્તરાયકર્મયુત્સર્ગ તપ આ રીતે કર્મબુત્સર્ગ તપ આઠ પ્રકારના છે.
જ્ઞાનવરીયકર્મનો પરિત્યાગ કર જ્ઞાનાવરણીય કર્મયુસર્ગ તપ કહે વાય છે, એવી જ રીતે દર્શનાવરણીય કર્મને પરિત્યાગ દર્શનાવરણીય કર્મ વ્યુત્સર્ગ, વેદનીય કર્મને પરિત્યાગ વેદનીય કર્મચુસ, દર્શનચારિત્રમેહનીય રૂપ મેહનીયકર્મને પરિત્યાગ મે હનીયકર્મયુત્સર્ગ. આયુષ્યકર્મને પરિત્યાગ