________________
तत्त्वार्थस्त्र मगणं पडलच च उदह जीवाणा पण्णत्ता तं जहा-मिच्छादिही १ सासायणसम्बद्दिट्टी २ सम्मामिच्छादिट्ठी ३ अविरय सम्मट्टिी ४ विरयाविरए ५ पमत्तलंजए ६ अप्पमत्तसंजए ७ नियट्ठीवायरे ८ अनियहीबायरे २ सुहमसंपराए १० उवसामएवा-खवएवा-उवसंतमोहे ११ खीणमोहे १२ सजोगीकेवली १३ अजोगीकेवली १४ इति' कमपिशुद्धिमार्गणं पतीत्य चतुर्दशजीवस्थानानि प्रज्ञप्तानि तद्यथा-मिथ्याष्टिः १ सास्वादन सम्याष्टिः २ सम्पमिथ्याष्टिः ३ अविरतसम्यग्दृष्टिः ४ विरताविरत: ५ प्रमत्त संयतः ६ अपमत्तसंपत ७ नियन्त्रितबादः ८ अनियन्त्रितबादरः ९ सूक्ष्मसंपरायः १० उपशमको वा-सयको चा, उपशान्वमोहः११ क्षीणमोहः १२ सयोगिकेवली १३ अयोगिकेवली १४ इति ॥३६॥
मूलम्-लम्मदसण नाणचरित्ताइ तवेय मोक्खमग्गो ॥३७॥ छाया-सम्यग्दर्शन ज्ञानचारित्राणि तपश्च मोक्षमार्गः ॥३७॥ तत्वार्थदीपिका--'पूर्व तारद्-चतुर्दश जीवस्थानान्याश्रित्योत्तरमसंख्येय.
'कर्म विशुद्धिमार्गणा की अपेक्षा चौदह जीयस्थान कहे गए हैं, वे इस प्रकार हैं-(१) मिथ्यादृष्टि (२) सास्वादनसम्पग्दृष्टि (३) सम्पतिथपादृष्टि (४) अविरतसम्यग्दृष्टि (५) विरताविरत (६) प्रमत्त. संपत (७) अप्रमत्तसंयत (८) निवृत्तिबादर (९) अनिवृत्तिवादर (१०) सूक्ष्मलाम्पराय (११-१२) उपशमक, क्षपक, उपशान्तमोह, क्षीणमोह (१३) अयोगि केवली (१४) अयोगि केवली ॥३६॥
'सम्पदलणनाणचरित्ताइ' इत्यादि स्वार्थ-सम्यग्दर्शन ज्ञान चारित्र और तप मोक्ष का मार्ग है ।।३७ । तत्त्वार्थदीपिका--इससे पहले बतलाया गया है कि चौदह जीव
કર્મવિશુદ્ધિમાણાની અપેક્ષા ચૌદ જીવથાન કહેવામાં આવ્યા છે તે मा प्रमाणे ठे-(1) भ्याटि (२) सास्वाहन सभ्यष्टि (3) सभ्य मिथ्याल्टि (४) अविरत सभ्यष्टि (५) वि२तावि२त (6) प्रमतसयत्त (७) 4. भतसयत (८) निवृत्ति ४२ (6) मनिवृत्तिमा४२ (१०) सूक्ष्भसा ५२२य (११-१२) S५२४६५४ ७५शान्तमा, क्षीभाड (१३) सयोगिqil (१४) અગિકેવળી ૩૬
'सम्मदसणणाणचरित्ताइ' त्या સૂત્રાર્થ–સશગ્દર્શન-જ્ઞાન-ચારિત્ર અને તપ મેક્ષના માર્ગ છે ૩૭ તસ્વાર્થદીપિકા-આની પહેલ બતાવવામાં આવ્યું કે ચૌદ વસ્થામાં