________________
% 3ACE
दीपिका-निर्युक्ति टीका अ.८ १.३९ सम्यग्दर्शनस्य द्वैविध्यनिरूपणम् ७३९ जीवा जीवादि नवतत्त्वार्थानां यथावस्थितस्वरूपस्य तथाभावेनोपदेशः श्रद्धानश्च बोध्यम् । उक्तश्चोत्तराध्ययने २८ अध्ययने तहियाणं तु भावाणं सम्भावे उवएसणं भावेणं सद्दहतस्स सम्मत्तं तं विगाहियं ॥१॥ तथ्यानान्तु भावानां सद्भाय उपदेशनम् । मावेन श्रद्दधतः सम्यक्त्वं तद्व्याख्यातम् ।१। ३८ मूलम्-तंदुविहं णिसगा सम्मदसणे अभिगमलम्मदंसणेय।३९। छाया-तद् द्विविधा, निसर्गसम्यग्दर्शनम्-अभिगमसम्यदर्शनञ्च ।।३९॥
तत्त्वार्थदीपिका-पूर्व तावत्-मोक्षसाधकतया प्रतिपादितेषु सम्यग्दर्शना. दिषु चतुषु प्रथमोपात्तस्य सम्यग्दर्शनस्य स्वरूपं भरूपितम्, सम्मति-तदेव सम्यग्दर्शन द्वैविध्येन प्ररूपयितुमाह-तं दुविहं.' इत्यादि । तत्खलु पूर्वमत्रोक्त जिनोक्त तत्व पर श्रद्धान करना सम्यग्दर्शन है जिसके लक्षण प्रशम, संवेग, निर्वेद, अनुकम्पा और आस्तिक्य हैं। उत्तराध्धयन सूत्र के २८ वें अध्ययन में कहा है-यथार्थ माओं के उपदेश पर वास्तविक रूप से भावपूर्वक श्रद्धान करने वाले को सम्यक्त्व होता है, ऐसा तीर्थ कर भगवान् ने कहा है ॥३८॥
'तं दुविहं णिसग्ग सम्म' इत्यादि ।
सूत्रार्थ-सम्यग्दर्शन दो प्रकार का है-निसर्ग सम्यग्दर्शन और अभिगमसम्यग्दर्शन ॥३९॥
तत्वार्थदीपिका-पहले मोक्ष के चार सम्यग्दर्शन आदि कारणों में से प्रथम कारण लम्यग्दर्शन के स्वरूप का प्रतिपादन किया गया, अब उसके दो भेदों की प्ररूपणा करते हैंજોઈએ. આ રીતે જિનકત તત્વોપર શ્રદ્ધા કરવી સમ્મદન છે.
ना सक्ष, प्रथम, विश, नि, अनु। मने स्तिय छे. उत्तધ્યયનસૂત્રના અઠયાવીસમા અધ્યયનમાં કહ્યું છે યથાર્થ ભાવના (ઉદ્દેશ) ઉપદેશ પર વાસ્તવિક રૂપથી ભાવપૂર્વક શ્રદ્ધા કરનારને સમ્યકત્વ થાય છે. આવું તીર્થકર ભગવાને કહ્યું છે કે ૩૮ | _ 'त' दुविह निसग्गसम्मदसणे' त्या
સૂત્રાર્થ–સમ્યક્દર્શન બે પ્રકારનું છે– નિસર્ગસમ્યદર્શન અને અભિગમસમ્યકદર્શન. B ૩૯
તવાથીપિકા-પહેલાં મેક્ષના ચાર સમ્યકદર્શન વગેરે કારણોમાંથી પ્રથમ કારણ સમ્યકદર્શનના સ્વરૂપનું પ્રતિપાદન કરવામાં આવ્યું હવે તેના બે ભેદની પ્રરૂપણું કરીએ છીએ