________________
७३८
_तत्वात तथ्यस्वरूपं यज्जिनैरुपलब्धमुपदिष्टं वा, इत्येव रीत्या तत्वार्थश्रद्धानं सम्यग्दर्शन बोध्यम् । यथाऽनादि सादि पारिणामिकादि मावेन जीवपुद्गलाः, अनादिपारिणामिकेन च जीवत्वेन उपयोगस्वरूपेण भावेन, सादिपारिणामिकेन च भावेन नारकतिर्यङ्मनुष्यदेवादिना च जीवाः, पुद्गला अपि अजीवत्वेनाऽनुपयोग स्वरूपेणाऽनादिपारिणामिकेन, सादिपरिणामिकेन च श्वेत कृष्णनीलरक्ता. दिना परिच्छिद्यमानस्वादर्थी उच्यन्ते । धर्मास्तिकायाधर्मास्तिकायाऽऽकाशास्ति कायास्तु-अनादिपारिणामिकेनैव गतिस्थित्यवगाहावस्था मत्यानुस्त्यजन्ति त्यक्ष्यन्ति वा, परतस्तु-सादिपारिणामिकेनाऽपि भावेन परिच्छिद्यन्त एव, अतएवाऽर्था इत्युच्यन्ते । एव मन्येऽपि पदार्था अब सेयाः, तदेवं खलु प्रथम संवेगनिर्वेदानुकम्पाऽस्तिक्यादि लक्षणं तत्वार्थश्रद्धानं सम्यक्त्वं वोध्यम् । सम्यक्त्वञ्च पनावटी श्रद्धान नहीं होना चाहिए । 'वही वस्तु सत्य है जिसे जिन भग. घान् ने जाना या प्रतिपादन किया है। इस रूप से तत्वार्थ श्रद्धान होना सम्घगूदर्शन है। उदाहरणार्थ जीच अनादि काल से उपयोगमय है और यह कर्मोदय के वशीभूत होकर नरक, तिथंच, मनुष्य और देवगति में परिभ्रमण करता है। पुद्गल रूपी अजीब है, अनुपयोग स्वभाव वाला है, वह काला नीला पीला लाल श्चेत आदि विभिन्न पदार्थों में परिणत होता रहता है। धर्मास्तिकाय, अधर्मास्तिकाय और आकाशास्तिकाय स्वभावतः गति, स्थिति और अवगाह के कारण हैं, अरूपी है, अजीव है, ये सभी द्रव्य नित्यानित्य, सामान्य विशेषात्मक और सत्-असत् स्वरूप हैं। सभी उत्पाद, व्यय और धौव्व से युक्त हैं । इसी प्रकार अन्य पदार्थों का भी स्वरूप यथायोग्यं समझ लेना चाहिए। इस तरह (ઢોંગી) શ્રદ્ધા હેવી જોઈએ નહીં. તે જ વસ્તુ સત્ય છે જેને જિનેશ્વર ભગવાને જાયું અથવા પ્રતિપાદન કરેલ છે “આ રૂપથી તત્વાર્થ શ્રદ્ધા થવી સમ્યક્રદર્શન છે
ઉદાહરણાશે–જીવ અનાદિકાળથી ઉપગમય છે અને તે કર્મોદયને વશીભૂત થઈને નારકી, તિર્યચ, મનુષ્ય અને દેવગતિમાં પરીભ્રમણ કરે છે. युगल ३१५०१ छे, अनुपयोगमा पाणी छे, a grl, २१, पी, લાલ, સફેદ વગેરે વિભિન્ન પર્યામાં પરિણત થતું રહે છે. ધર્માસ્તિકાય અધમસ્તિકાય અને આકાશસ્તિકાય સ્વભાવત ગતિ સ્થિતિ અને અવગાહદાનના કારણ છે, અરૂપી છે, અજીવ છે. આ બધા દ્રવ્ય નિત્યનિત્ય સામાન્ય વિશેષાત્મક અને સત્ અસત્ સ્વરૂપ છે. બધા ઉત્પાદ વ્યય અને ધ્રૌવ્યથી ચુકત છે. એવી જ રીતે અન્ય પદાર્થોનું પણ વરૂપ યથાયોગ્ય સમજી લેવું