________________
तत्त्वार्थसूत्रे
७२०
ऽस्ति ? इति शङ्कानिवारणार्थमाह- 'त्रिच्छादिडि आइचउदसवाद्वाणहियाणं जहमं असंखेज्जगुणतिज्ञ्जरी' मिध्यादृष्टेः १ आदिना - सास्वादन सम्यअष्टेः २ सम्यग्दृष्टेः ३ अविश्वसम्यग्दृप्टे ४ विरताविरतस्य मशत्तसंयतस्य ६ अप्रमत्तसंतस्य ७ निवृतिवादरस्य ८ अनिवृत्तिवादरस्य ९ सूक्ष्मसम्परायस्य १० उपशान्तमोहस्य ११ संयोगि केवलिन १४३ यथाक्रमं क्रमशोऽसंख्येयगुणनिर्जरा भवति । एते चतुर्दश क्रमशेोऽसंख्येयगुणनिर्जरावन्तो भवन्तीतिभावः । अथैकैकश एते दन्ते तत्र प्रथमं तावज्जीवोऽनादिकालतो मिध्यादृष्टिरेव तत्र यः पञ्चेन्द्रियः संज्ञीपर्याप्तः पूर्वशालिक लब्ध्यादि सहायः स क्रमशः परिणाम त्रिशुद्धया वर्द्ध मानपरिणामः सन् पूर्वकरणादि सोपानपट्ट्या समुत्प्लवमानः कर्मनिशं कर्तुं यतते १ स एव पुनः प्रथमं शुभकर्मवशात् सम्यक्त्वमाप्तिहेतुइस शंका का निवारण करने के लिए कहते हैं
1
-
(१) मिथ्याष्टि (२) सास्वादन सम्यग्दृष्टि (३) सम्पग्मिवादृष्टि (४) अविरत ष्टि (५) विरताविरत (६) प्रमत्तसंयत (७) अप्रमत्तसंयत (८) निवृत्ति वादर (९) अनिवृत्ति चादर (१०) सूक्ष्म साम्प राव (११) उपशान्त मोह (१२) क्षीणमोह (१३) सयोगिकेवली और (१४) अयोगिकेवली के अनुक्रम से असंख्यात ख्यातगुणी निर्जरा शेती है। अब इनमें से एक एम का स्वरूप दिखलाते हैं
4.tingg
(१) जिस जीव के दर्शन मोहनीय और अनन्तानुबंधी कपाय का हृदय होता है और इसी कारण जिसमें समान रूप परिणाम उत्पन्न नहीं होता, वह मिथ्यादृष्टि कहलाता है। मिध्यादृष्टि जीव दो प्रकार के होते है-अनादृष्टि और सादिमिध्यादृष्टि । मिध्यादृष्टि जीव सब से कम निर्जरा करता है ।
(१) मिथ्यादृष्टि (२) सास्वादनसभ्यष्टि (3) सभ्यष्ट्र मिथ्यादृष्टि (x) अविरत सभ्य (५) विश्तावित (६) प्रमत्तस्यत (७) अप्रमतसंयत ( ८ ) निवृत्तिभाहर (5) निवृत्तिमहर (१०) सूक्ष्मस पराय ( ११ ) उपशांतभेोड ( 1२) श्री मेह (13) सयेोगी देवजी भने (१४) अयोगी देवाजीने अनुभथी असખ્યાત—અસ`ખ્યાતગણી નિર્જરા થાય છે. હવે એમાંથી એકએકનુ સ્વરૂપ તાવીએ છીએ
(૧) જે જીવને દર્શીનમેહનીય અને અનંતાનુ ધકષાયના ઉદય થાય છે અને એ કારણે જ જેનામાં તતૃશ્રદ્વાન રૂપ પરિણામ ઉત્પન્ન થતું નથી તે મિથ્યાષ્ટિ કહેવાય છે. મિથ્યાદૃષ્ટિ જીત્ર એ પ્રકારનાં હેાય છે અનાદિમિ દૃષ્ટિ અને સાદી મિશ્રાદ્રષ્ટિ મિથ્યાષ્ટિજીવ માંથી એછી કમ નિજ રા કરે છે