________________
'तत्त्वाने तत्मार्थ नियुक्ति-पूर्व तावद्-द्रव्यभावभेदेन द्विविधेषु व्युत्सर्गतपामु चतुर्विधत्वेन द्रव्यव्युत्सर्गतपः परूपितम्, सम्पति-भावव्युत्सर्ग तपस्वविध्येन प्ररूपयितुमाह-'भावविउस्लग्गतवेतिविहे, कसाय-संसार कम्मविउस्तग्ग भेष ओ' इति । भावव्युत्सर्गतपः-भावस्य क्रोधादिकपायादेः खलु व्युत्सर्गः विशेषेणोत्कृष्ट भावनया त्यागो भावव्युत्सर्ग स्तद्प तप स्तावत् त्रिविधं भवति, तद्यथा-कषायव्युत्सर्ग तपः १ संसारव्युत्सर्गतपः २ कर्मव्युत्सर्गतपश्च-३ ति । तत्र-कषायस्य क्रोधादिरूपस्य भावस्य व्युत्सर्गः विशिष्टोत्कृष्टभावनया परित्यागः कपायव्युत्सर्ग स्तदूपं तपः कपायव्युत्सर्गतपो व्यपदिश्यते । एवं संसारस्य नरक-तिर्यमनुष्य-देवगीत रूपस्य व्युत्सर्गः परित्यागः संसारव्युत्सर्ग स्तद्रूपं तपः संसारव्युत्सर्गतपो व्यपदिश्यते एवं कर्मणां ज्ञानावरणाद्यष्टविधकर्मणां व्युत्सर्गः परित्यागः कर्मव्युत्सर्ग स्तद्रूतपः कर्मव्युस्सर्ग तपो व्यपदिश्यते । उक्तञ्चौपपातिके ३० सूत्रे-से किं तं भावविउग्गे? भावविउस्सग्गे तिविहे
तत्त्वार्थनियुक्ति-व्युत्सर्ग तप के दो भेदों में से द्रव्यव्युत्सर्गतप के चार भेदों की प्ररूपणा की गई, अब भावव्युत्सर्गतप के तीन भेदों का व्याख्यान किया जाता हैं
विशेष रूप से उत्कृष्ट भावनापूर्वक क्रोधादि कषाय-भाव का त्याग भावव्युरसर्ग कहलाता है। उसके तीन भेद हैं-(१) कषायव्युत्सर्ग (२) संसारव्युत्सर्ग और (३) कर्मव्युत्सर्ग । क्रोध आदि कषयों का त्याग करना कषायव्युत्सर्ग तप है । इसी प्रकार नारक-तियं च-मनुष्य देवगति रूप संसार का परित्याग करना संसारव्युत्सर्गतप है और ज्ञानावरण आदि आठ प्रकार के कर्मो का परित्याग करना कर्मव्युत्सर्ग तप कहलाता है। औपपातिकसूत्र के तीसवें सूत्र में कहा है
તત્વાર્થનિર્યુક્તિ--બુત્સર્ગતપનાં બે ભેદે પૈકી દ્રવ્યયુત્સર્ગતપના ચાર ભેદની પ્રરૂપણ કરવામાં આવી. હવે ભાવવ્યુત્સર્ગતપના ત્રણ ભેદનું નિરૂપણ કરવામાં આવે છે.
વિશેષ રૂપથી, ઉત્કૃષ્ટભાવના પૂર્વક કોધાદિકષાયભાવને ત્યાગ ભાવવ્યુત્સર્ગ કહેવાય છે. તેને ત્રણ ભેદ છે (૧) કષાયત્રુત્સગ (૨) સંસારભુત્સર્ગ અને (૩) કર્મબુત્સર્ગ ક્રોધ આદિ કષાયને ત્યાગ કરે કષાયવ્યત્સર્ગતપ છે એવી જ રીતે નરક-તિયચ-મનુષ્ય દેવગતિ રૂપ સંસારને પરિત્યાગ કરવો સંસાર સુત્સર્ગતપ છે. જ્યારે જ્ઞાનાવરણ આદિ આઠ પ્રકારના કર્મોને પરિત્યાગ કરવો કર્મચુસતપ કહેવાય છે. ઔપપાતિક સૂત્રના ત્રીસમાં સૂત્રમાં કહ્યું છે