________________
दीपिका-नियुक्ति टीका अ.८ खू.३२ मामव्युत्सर्गतपल: निरूपणम् ७१
मूलम् -- सावविडहग्गतवे तिविहे, कसायलंसारकम्मविउस्तरम भेयओ ॥३२॥
छाया-भातव्युत्सर्गतपस्त्रिविधं कषाय संसार-कम व्युत्सर्गभेदतः-"३२।
तत्वार्थदिपीका-पूर्व खाबद्-द्रव्यव्युत्तर्गतपश्चतुर्विध सविस्तरं प्ररूपितम् सम्मति माइन्युत्सर्ग तपः प्ररूपयितुमाह-"माविउससम्म तवे-" इत्यादि। भावव्युत्हर्ग तपः-भावस्य कषायादे व्युत्सर्ग विशेषेणोत्कृष्टभावनया त्यागोभावव्युत्सर्ग स्तद्रूपं तपो भादव्युत्सर्गतः खल्ल त्रिविधं भवति । तद्यथा-कपायव्युत्सर्गतः १ संसारव्युत्सर्गतपः २ कर्मव्युत्सर्ग तपश्च ३ इत्येवं विविध भावव्युतर्गलपो भवति । तत्र-करायानां क्रोधादेर्भावस्य व्युत्सर्गः परित्यागः कषायव्युत्सर्ग स्तद्रूप तपः कषायव्युत्सर्ग तप उच्यते । एवं-संसारस्य नरक-तिर्यग्मनुष्य-देवगतिरूपस्य व्युत्सर्गः संसारव्युल्सर्ग तप उच्यते । एवं-कर्मणां ज्ञानावरणाघष्टविधानां व्युत्सर्गः परित्यागः कर्मव्युत्सर्ग स्तद्रूप तपः कर्मव्युत्सर्गतप उच्यते ॥३२॥ व्युत्सर्ग और (३) कर्मव्युत्लग ॥३२॥
' तत्वार्थदीपिका-पहले द्रव्यव्युत्सर्ग का विस्तारपूर्वक प्ररूपण किया गया, अब भावव्युत्तर्गतप की प्ररूपणा करते हैं--
कषाय आदि भाव का व्युत्लग करना अर्थात् उत्कृष्ट भावना से विशिष्ट त्याग करना भावव्युरल तप कहलाता है। इस तप के तीन भेद हैं -कषायव्युत्तर्गतप, संसारव्युत्सर्ग तप और कर्मव्युत्सर्ग तप क्रोध आदि कषायभाव क्षा त्याग करना कषायव्युत्सर्ग तप कहलाता है। नरकति तिथंचगति मनुष्याति और देवगति रूप चतुर्विध संसार का त्याग करना संसारव्युत्तर्गतप कहलाता है और ज्ञानावरण आदि आठ प्रकार के कर्मों का त्याग करना फर्मव्युत्लग तप कहलाता है ॥३२॥ संसा२०युत्स०। (२) मन (3) भव्युत् ॥ ३२ ।।
તત્વાર્થદીપિકા-પહેલા દ્રવ્યત્રુત્સર્ગનું વિસ્તારપૂર્વક પ્રરૂપણ કર્યું. હવે ભાવવ્યુતપની પ્રાપણ કરીએ છીએ
કષાય આદિ ભાવને વ્યુત્સર્ગ કરો ભાવવ્યુત્સર્ગતપ કહેવાય છે આ તપના ત્રણ ભેદ છે-કષાયવ્યત્સર્ગતપ, સંસારત્રુત્સર્ગતપ અને કબુત્સર્ગતપ ' કોધ આદિ કષાય ભાવનાત્યાગ કરવો કષાયવ્યત્સર્ગતપ કહેવાય છે. નરક ગતિ, તિર્યંચગતિ, મનુષ્યગતિ અને દેવગતિરૂપ ચતુર્વિધ સંસારનો ત્યાગ કર સંસાર વ્યુત્સર્ગતપ કહેવાય છે અને જ્ઞાનાવરણ આદિ આઠ પ્રકારના કર્મોનો ત્યાગ કર કર્મવ્યુત્સતપ કહેવાય છે. એ ૩૨ ૫