________________
:
तत्त्वार्थसूत्रे भवतीति बोध्यम् । तत्र शरीरस्य औदारिकादिरूपस्य व्युत्सर्गः विशेषेण-उत्कृष्टभाषनया ममत्वत्यागः शरीरव्युत्सर्ग स्तद्रूपं तपः शरीरव्युत्सर्गतप उच्यते । एवं प्रतिमा चाराधनाय गणस्य श्रमणसम्प्रदायस्य व्युत्सर्गों विशिष्टोत्कृष्ट भावनया ममत्वत्यागो गणव्युत्सर्गः ममत्वत्या गः उपधिव्युत्सर्गः तद्रूपं तप उप. धि व्युत्सर्ग तपः उच्यते । एवं-भक्तस्याऽऽहारस्व पानस्य जलस्य च व्युत्सर्गः परित्यागो भक्तपानव्युत्सगै स्तद्रूपं तपो भक्त-पान व्युन्सर्ग तप उच्यते॥ उक्तञ्चीपपातिके ३० सूत्रे-से किं तं दधविउलग्गे- दयविउस्लग्गे चलम्बिहे पण्णत्ते, तं जहा-सरीरथिउसगे१ गणविउलो२ वहिविउस्सग्गे-३ भत्तपानविउस्लग्गे-४ ले तं दनधि उस्लग्गे' इति । अथ कोऽसौ द्रव्यव्यु सर्गः? द्रव्य व्युत्सर्गश्चतुर्विधः प्रज्ञप्तः, तद्यथा शरीरव्युत्सर्ग:-१ गणव्युत्सर्गः२ उपधिव्युत्सर्ग:-३ भक्तपानव्युत्सर्ग:-४ स एष द्रव्यव्युत्सर्गः ॥३१॥ भक्तपानव्युत्सर्गतप द्रब्धव्युरली के यह बार भेइ समझने चाहिए । • औदारिक शरीर के प्रति विशेष रूप से, उत्कृष्ट भावना पूर्वक ममत्व न रखना शरीरव्युत्सर्ग तप कहलाता है। प्रतिमा की आराधना
आदि के लिए गच्छ को स्याग देना मणध्धुत्सर्ग तप है । वस्त्र आदि उपधि का त्याग हर देना उपधि व्युत्सर्ग वश है । आहार और पानी का त्याग कर देना जरूपानन्युरलर्ग तप है । औषपातिकसूत्र के ३० घे सूत्र में कहा है-'शरीरव्युतलगं गणव्युरल उपविध्युत्सर्ग और भक्तपानव्युत्लग यह चार प्रकार का द्रव्यव्युत्तर्गनप है ॥३१॥ 'भावविउस्लग तवे तिथिहे' इत्यादि
भावव्युत्सर्ग तप तीन प्रकार का है-(१) कषायाम (२) संसार , તપ દ્રવ્યવ્યત્સર્ગના આ ચાર ભેદ સમજવા જોઈએ. | દારિક શરીરની પ્રતિ વિશેષરૂપથી ઉત્કૃષ્ટભાવના પૂર્વક મમત્વ ન રાખવું શરીરવ્યુત્સર્ગતપ કહેવાય છે. પડીમાંની આરાધના વગેરેના કારણે ગચ્છને ત્યાગ કરી દેવો ગણવ્યુત્સર્ગતપ છે. વસ્ત્ર આદિ ઉપધિને ત્યાગ કર ઉપધિત્સર્ગ તપ છે. આહાર અને પાણી ત્યજી દેવા ભક્તપાનથુત્સર્ગતપ છે. ઔયપાતિક સૂત્રના ત્રીસમાં સૂત્રમાં કહ્યું છે - શરીરભુત્સર્ગ, ગણવ્યુત્સર્ગ અને ભક્તપાન ચુર્ગ આ ચાર પ્રકારના દ્રવ્યયુસર્ગ તપ છે. એ ૩૧
'भावविउस्सगे तवे तिविहे' त्या साथ-मापव्युत्गत५ त्रय ४२ छ-(१) पायव्युत्सग (२)