________________
दीपिका-नियुक्ति टीका अ.८ तू.२५ शुश्रूणविनयतपसः निरूपणम् ६७३ वेष्टुमिच्छति तन-तनाऽऽसनस्थापनम्-आसनाभिग्रहविनयतपो भवति । आसन प्रदानदिनयस्तु-अचार्यादि गुरुषु समागतेषु सत्सु आसनदानम्भवति तद्रूपो विनयस्तदात्मकं तप आसनविनयतपो भवति । विनयाहस्याऽऽचार्यादे बन्दनादिनाऽऽहरण डकार उच्यते तद्पो विनयः सत्कारविनयः तद्रूपं तपः सत्कार विनयतपो पदिश्यते ? एवं-गुदीना माहारवस्त्रादि प्रशस्तनस्तुभिः सम्माननं सम्मान रूद्रपो विटयः स्म्मानजद रत्तदात्मकं तपः सम्मान दिनयतप उच्यते । एवं-गुचर्यादीनां यथाविधि बन्दनं चचिकर्म तद्रूपं विनयतपः कृतिकर्म विन्यतप उच्यते । एवं-गुरुसम्मुखेऽञ्जलीकरणम्-अञ्जलिनग्रहः तद्रूपं विनयतपोऽञ्जलि ग्रह दिनयतप उच्यते । एवम्-भागच्छन्तं मुर्दादि प्रति सम्मुखे गमनम् आगच्छतो. ऽनुगमनता तद्रपं दिनयतपः आगच्छतोऽनुगमनता विनयतप उच्यते। एक्स्उपदिष्टस्याऽऽकार्यादेच्छाऽनुकूलत्वा स्थितरय पर्युपासनता तप दिनयतपः स्थितस्य पर्युपासनता दिनयता उच्यते । एवम् गच्छत आचार्यादेः पश्चान्नुपरणबिछा देना आलनाभिनन्दप वाहलाता है। (३) आचार्य, गुरू आदि का आगमन होने पर आसन प्रदान करना आलम प्रदान बिलय कहलाता है। (४) विनय के योग्य आचार्य आदि का बन्दना आदि द्वारा आदर करना लत्कार विनय कहलाता है । (५) गुरु आदि का आहार वस्त्र आदि प्रशस्त वस्तुओं द्वारा सम्मान करना सम्मान विनय तप कहलाता है । (६) सुरू आदि विधि के अनुसार बन्दन करना कृतिकर्म विजय है। (७) गुरु के सामने हाथ जोडना लिपग्रह चिनय है। (८) आते हुए गुरू आदि के सम्मुख जाना भी एक प्रकार का विनय है। (९) आचार्य आदि की इच्छा के अनुसार लेधा करना, बैठे की उपासना करना पर्युपालनला विनय है। (१०) इसी प्रकार आचार्य आदि जाने આસન પાથરી દેવું આસનાહિતપ કહેવાય છે. (૩) આચાર્ય, ગુરૂ આદિ ના આગમન પ્રસંગે આસન પ્રદાન કરવું આસનપ્રદાનવિનય તપ કહેવાય છે. (૪) વિનયને ચગ્ય આચાર્ય આદિને વંદણ દ્વારા આદર કરે સત્કાર વિનય કહેવાય છે. (૫) ગુરૂ આદિનું આહાર-વસ્ત્ર આદિ પ્રશસ્ત વસ્તુઓ દ્વારા સન્માન કરવું સન્માનવિનય તપ કહેવાય છે. (૬) ગુરૂ આદિને વિધિ અનુસાર વંદન કરવું કૃતિકર્મ વિનય છે. (૭) ગુરૂની સામે હાથ જોડવા અંજલિપ્રથહવિનય છે. (૮) આગમન કરતાં ગુરૂ આદિની સામાં જવું પણ એક પ્રકારનો વિનય છે (૯) આચાર્ય આદિની ઈચ્છા અનુસાર સેવા કરવી, બેસેલા હોય એની ઉપાસના કરવી પડ્યું પાસનતા વિનય છે. એવી જ રીતે