________________
तत्त्वार्थस्ने घोधिकज्ञानविनयः, श्रुतज्ञानविनयः अवधिज्ञानविनयः, मनापर्यवज्ञानविनयः, केवलज्ञानविनयश्चेति ॥२३॥
मूलम्-दसणविणयतवे दुविहे, सुस्सूसणाविणए, अणचा. सायणाविणए य ॥२४॥
छाया-दर्शनविनयतपो द्विविधम्, शुश्रूषणाविनयः-अनत्याशातनाविनयश्च ।२४। __तत्वार्थदीपिका-पूर्व तावत् विनयतपः सप्तविधं प्रतिपादितम्, बान विनय-दर्शनविनयादि भेदात् तत्र-प्रथमोपात्तं ज्ञानविनयतपः पञ्चविधत्वेन मरूपितम्, सम्प्रति-दर्शनविनयतपो द्वैविध्येन मरूपयितुमाह-'दसणविणय तवे' इत्यादि । दर्शनविनयतपः-तत्र-दर्शनम् दर्शनमोहनीय क्षयादि जनित स्तत्वार्थश्रद्धानरूपआत्मपरिणतिविशेष स्तत्सम्बन्धी पिनयो दर्शनविनय विनय (३) अवधि ज्ञानविनय (४) बनापर्यव ज्ञानचिनय (५) केवल ज्ञानविनय ॥२३॥
'दसणविणयतवे दुबिहे' इत्यादि।
सूत्रार्थ दर्शन विनय दो प्रकार का है-शुश्रषा विनय और अनत्याशातना विनय ॥२४॥
तत्त्वार्थदीपिका-पहले दिल्य तप सात प्रकार का बतलाया गया था, जैसे ज्ञानविनथ, दर्शनविनय आदि । इनमें से प्रथम ज्ञानविनय के पांच भदों का कथन किया जा चुका, अध दर्शनविनय तए के दो भेदों कीप्ररूपणा करते हैं
दर्शन मोहनीय कर्म के क्षय, उपाय अथका क्षयोपश से उत्पन्न होने वाला तत्वार्थ श्रद्धान रूप आरम परिणाम दर्शन कहलाता है। - (3) भवधिज्ञानविनय (४) भना५वज्ञानविनय (५) विज्ञानविनय ॥ २३ ॥
'दसणविणयतवे दुविहे' त्याला
સવાર્થ-દર્શનવિનય બે પ્રકારના છે-શુશ્રષાવિનય અને અત્યા શાતના વિનય છે ૨૪ છે
તત્વાર્થદીપિકા-પહેલા વિનયત સાત પ્રકારના બતાવવામાં આવ્યા છે જેવાકે જ્ઞાનવિનય, દર્શનવિનય આદિ આમાંથી પ્રથમ જ્ઞાનવિનયના પાંચ ભેદે નું કથન કરવામાં આવ્યું હવે દર્શન વિનય તપના બે ભેદાની પ્રરૂપણા કરીએ છીએ
દર્શનમોહનીય કર્મના ક્ષય ઉપશમ અથવા ક્ષપશમથી ઉત્પન્ન થનારા તત્વાર્થશ્રદ્ધાન રૂપ આત્મ પરિણામ દર્શન કહેવાય છે. દર્શન સંબંધી વિનય