________________
दीपिका-नियुक्ति टीका ८ सू.२३ ज्ञानविनयतपसःनिरूपणम् हेसु अभिरतवेलु णानिणयतवे पंचविहे, आभिणियोहियणाण विगयाइभेधओ-" इति । पविधेषु पूरॊक्तेषु , आभ्यन्तरतपासु प्रथमोपात्तं ज्ञानविनयतयः पञ्चविध भवति । तयणा-नाभिनिवोधिकज्ञानविनयादि भेदतः, तथा च-विनयति अपनवति ज्ञानदिनयाघष्टविधकर्माणीति विनयः, तद्रूपं तप आभिनिबोधिकज्ञानविनय तप उच्यते आभिनिवोधिज्ञानमेव मतिज्ञान मुच्यते १ आदिना--श्रुतज्ञालदिनयः २ अवधिज्ञानविनयः ३ मनापर्यवज्ञानविनयः४ केवल ज्ञानविनयश्चेत्ये ५ च पञ्चविधं खल्लु आभ्यन्तरज्ञानविनयतपो भवति ॥ उक्तञ्चौपपातिके-३० सूत्रे-'ले कितं जाणविणए-? जोगविणए पंचविहे पण्णत्ते, तं जहा-आलिणियोहियणाणविणए-१ सुगणाणविणए-२
ओहिणाणविणए-३ भणपजवणाणक्षिणए-४ केवलणाणविणए-६ इति । अथ कः स ज्ञानविनयः ? ज्ञानविनयः पञ्चविधः प्रज्ञप्तः, तद्यथा-आभिनिसात प्रकार के बिनय तप का भी निर्देश किया गया, अब उसमें से प्रथम ज्ञान विनय तप का निरूपण किया जाता है
ज्ञान विनय तप के पांच भेद है-(१) आभिनियोधिक ज्ञानविनय तप (२) शुतज्ञानविनय तप (३) अवधि ज्ञानचिनय तप (४) मनः पर्याय ज्ञानविलय तष और (५) केवलज्ञानविनय तप । जो ज्ञानावरण आदि आठ प्रकार के कर्मों को दूर करता है, उसे विनया कहते हैं। आभिनियोधिक ज्ञान का अर्थ प्रतिज्ञान है । इस प्रकार ज्ञान के पांच भेद होने से ज्ञानविनय के पांच भेद हैं, औपपातिक खून के तीसवें सूत्र में कहा है
प्रश्न-ज्ञानविनय के कितने भेद हैं ?
उत्तर-पांच भेद हैं-(१) आभिनियोधिक ज्ञानविनय (२) श्रुतज्ञानઆવી ગયું, સાત પ્રકારના વિનયતપને પણ નિર્દેશ કરવામાં આવ્યું હવે તેમાંથી પ્રથમ જ્ઞાનવિનય તપનું નિરૂપણ કરવામાં આવે છે
__ज्ञानविनय तपन पांय ले छ-(१) मासिनिमाधिज्ञानविनय त५ (२) શ્રુતજ્ઞાનવિનયત૫ (૩) અવધિજ્ઞાનવિનય તપ (૪) મનઃપર્યયજ્ઞાનવિનય તપ અને (૫) કેવળજ્ઞાનવિનય તય જે જ્ઞાનાવરણ આદિ આઠ પ્રકારના કર્મોને દર કરે છે તેને વિનય કહે છે. આભિનિઓધિક જ્ઞાનને અર્થ મતિજ્ઞાન છે આ રીતે જ્ઞાનના પાંચ ભેદ હોવાથી જ્ઞાનવિનયના પણ પાંચ ભેદ છે. ઔપપાતિક સૂત્રના ૩૦માં સૂત્રમાં કહ્યું છેપ્રશ્ન–જ્ઞાનવિનયના કેટલા ભેદ છે ?
तर---पाय -(१) मालिनिमाधिशानविनय (२) श्रुतज्ञानविलय