________________
दीपिका-नियुक्ति टीका अ.८. सू.२६ अनत्याशातनायाः ४५ भेद निरूपणम् ६७७
मूलम्-अणच्चालायणा विणयतवे पणयालीसविहे, अरहंताइ मेयओ ॥२६॥
छाया-'अनत्याशातनाविनयतपः पञ्चचत्वारिंशद्विविधम्, अहंदादि भेदतः।२६।
तत्त्वार्थदीपिज्ञा-पूर्व तावद्-दर्शनविनयतपसः प्रथमभेदः शुश्रूषणा विनयतपः प्ररूपितम्, सम्प्रति-अनत्याशातना विलयतपः स्वरूपं द्वितीयभेदं पञ्चचत्वारिंशद् विधत्वेन प्ररूपयितुमाह-'अणच्चासायणा' इत्यादि अनत्याशातनाविनयतपः- गुर्वा देवर्णवादादि रूपात्याशालनानिवारणरूप तावत् पञ्च. चत्वारिंशवविधं भवति, अहंदादि भेदतः । तथा चाहता मनत्याशातना १ आदिनाऽईल्मज्ञप्तस्य धर्मस्याऽनत्याशातना आचार्याणामनत्याशातना ३ उपाध्यायाना-मनत्याशातना ४ स्थविराणा सनत्याशातना ५ कुलस्याऽनत्याशातना६
'अणच्चासायणा विणयलवे' इत्यादि।
सूत्रार्थ-- महन्त आदि के भेदले अनत्याशातना विनय तप पैता लीस प्रकार का है ॥२६॥
तत्वार्थदीपिका-दर्शन बिनय तप के प्रक्षन भेद शुश्रूषणाविनय तप का निरूपण किया जा चुका, अब उसके दूसरे भेद अनत्याशातना विनय तप के पैंतालीस भेदों की प्ररूपणा करते हैं
गुरु आदि की आशातला-अवर्णवाद न करना अनत्याशतनाविनय तप कहलाता है। अर्हन्त आदि के भेद से बह पैतालीस प्रकार का है(१) अर्हन्त की आशातना न करना (२) महत्प्रणीत धर्म की आशा. तना न करना (३) आचार्य की आशातना न करना (४) उपाध्याय की आशातना न करना (५) स्थविरों की आशातना न करना (६) कुल की अशातला न करना (७) गण की आशा
'अणच्चासायणाविणयतवे' त्या ।
સૂત્રાથ–-અહંન્ત આદિના ભેદથી અનન્યાશાતના વિનય તપ ૪૫ પ્રકારના છે. એ ર૬ !
તવાદીપિકા--દર્શનવિનતપના પ્રથમ ભેદ શુBષણાવિનય તપનું નિરૂપણ કરવામાં આવ્યું હવે તેના બીજા ભેદ અનત્યાશાતના વિનય તપના પિતાળીશ ભેદની પ્રરૂપણ કરીએ છીએ--
ગુરૂ આદિની આશાતના અવર્ણવાદ ન કરવી અનન્યાશાતનાવિનય તપ કહેવાય છે. અર્હત આદિના ભેદથી તે પિસ્તાળીશ પ્રકારના છે–(૧) અહેનતની આશાતના ન કરવી (૨) અહંન્ત પ્રણીત ધર્મની આશાતના ન કરવી (૩)