________________
दीपिका-नियुक्ति टीका अ.८ सू.२९ लोकोपचारविनयतपो निरूपणम् ६९३ तपः सप्तविधं भवति, अभ्यासयत्तितादि भेदतः । तथा च-अभ्यासवृत्तिताविनयतपः १ आदिना परच्छन्दानुवर्तिताविनयतपः २ कार्यार्थ शुश्रूषाविनयतपः ३ कृतप्रतिक्रियाविनयतपः ४ आर्तगवेषणताविनश्तपः ५ देशकालपता विनयतपः ६ सर्वाऽर्थेषु-अप्रतिलोमता विनयतप ७ श्चेति । तत्र-कलाऽऽचार्यादीनां मधुरवचनादिरूप मभ्यासवृत्तिता दिनयतप उच्यते १ पराभिमायानुवर्तनशीलतारूप परच्छन्दानुवर्तितापिनयतप उच्यते २ विद्यादि प्राप्त्यर्थ भक्तपानाधानयन द्वारा शुश्रूषाकरणं कार्यहेतुशुश्रूषाविनयतप उच्यते३ भक्तादिनोपचारे कृते सति प्रसन्नाः सन्तो गुरवो मे श्रुतदानरूपां प्रतिक्रिया प्रत्युपकारं करिष्यन्तीति बुद्धया गुादीनां शुश्रूपणरूप प्रतिक्रियाविनयतप उच्यते ४ आर्तस्थ-पीडितस्य गवेषणता, औषध वह सात प्रकार का है-(१) अभ्यासवृत्तिता (२) एरच्छन्दानुवर्तिता (३) (३) कार्यार्थ शुश्रूषा (४) कृल प्रतिक्रिय (५) आर्तगवेषणता (६) देशकालज्ञता और (७) सर्व पदार्थों में अप्रतिलोभिता ।
इनमें से (१) ज्ञानाचार्य (ज्ञान की शिक्षा देनेवाले शिक्षक) के प्रति मधुर वचन आदि का प्रयोग करना अघालवृत्तिता विनय तप कहलाता है। (२) दुसरे के अभिप्राय को तोडकर तदनुसार वर्ताव करना परच्छन्दानुवतिता दिनय तप हैं। (३) ज्ञान आदि की प्राप्ति के लिए आहार-पानी आदि लाफार लेवा करना कार्य हेतु शुश्रूषाविनय तप कहलाता है। (४) आहार पानी बारा सेवा करने पर गुरू प्रशन्न होकर मुझे अन्न का दान देकर प्रत्युपकार करेंगे, ऐसे अभिमाय से गुरु आदि की शुभषा करना कृनप्रतिनिया विनय वप है। (५) रोगी को औषध मेष आदि देकर उसका उपकार करना आर्तगवे.
रन छ-(१) मक्यासवृत्तिता (२) ५२७ नुवृत्तिना (3) आयथि शुश्रूषा (४) कृतप्रतिष्य (५) मात गवेषात(6) Aana मने (७) सपहाभां અપ્રતિભતા
આમાંથી (૨) જ્ઞાનાચાર્ય (જ્ઞાનને બોધ આપનાર શિક્ષકો ની પ્રત્યે મધુર વચન વગેરેને પ્રવેગ કરો અભ્યાસવૃત્તિતા વિનયતપ કહેવાય છે. (૨) બીજાના અભિપ્રાયને સમજીને તદ્દનુસાર વર્તાવ કરે પરશૃંદાનુવત્તિતા વિનયતા છે. (૩) જ્ઞાન વગેરેની પ્રાપ્તિ માટે આહારપાણી વગેરે લાવીને સેવા કરવી કાર્ય હેતુ થષાવિનય તપ કહેવાય છે. (૪) આહારપાણી દ્વારા સેવા કરવાથી ગુરૂ પ્રસન્ન થઈને મને શ્રુત દાન દઈને પ્રત્યુપકાર કરશે એવા આશયથી ગુરૂ વગેરેની શુશ્રષા કરવી કૃતપ્રતિક્રિયા વિનયતા છે. (૫) રેગીને ઔષધ ભેષજ વગેરે આપીને તેમને ઉપકાર કર આતંગવેષતા