________________
दीपिका-नियुक्ति टीका अ.. सू.२८ मनोवचः कायविनयंतपो निरूपणम् ६६५ छेदकर-भेदकर-परितापनकरम्-उपद्गवणकर-भूतोपधातिकम्, तथाप्रकारं मनो न मधारयेत, स एषोऽप्रशस्तमनोविनयः। अथ कोऽसौ प्रशस्वमनोविनयः ? प्रशस्तमनोविनयः तच्चैव प्रशस्तं ज्ञातव्यम्, एवञ्चैव वचोविनयोऽपि एतैः पदैश्चैव ज्ञातव्यः स एव वचोबिनयः, अथ कोऽसौ कायविनयः? कायविनयो द्विविधः, प्रज्ञप्तः, तद्यथा-प्रशस्तकायविनयः अनशस्तकायविनयः, अथ कोऽसौ अप्रशस्तकायविनयः? अप्रशस्तकायविनयः सप्तविधः मज्ञप्तः, तद्यथा-अनायुक्तं गमनम्-१ अनायुक्तं स्थानम् २ अनायुक्तं निषदनम्-३ अनायुक्त स्वरवर्तनम् ४ अनायुक्तम् उल्लंघनम्५ उपद्रवकारी है, भूतों का घालक है, ऐसे मन का व्यापार न होने देना अप्रशस्त मनोविनय है।
प्रश्न--प्रशस्तमनोधिनय किसे कहते हैं ?
उत्तर--पूर्वोक्त अप्रशस्त मन से विपरीत अर्थात् निरवद्य, क्रिया हीन आदि मन का व्यापार होना प्रशस्तमनोविनय है।
पूर्वोक्त पदों के अनुसार ही वचनविनय भी समझ लेना चाहिए केवल 'मन' के स्थान पर 'वचन' शब्द का प्रयोग करना चाहिए।
प्रश्न--कापविनय किसे कहते हैं ?
उत्तर--काविनय दो प्रकार का है-प्रशस्तकायविनय और अप्र. शस्तकायविनय ।
प्रश्न-अप्रशस्तकाविनय किले कहते हैं ?
उत्तर---अप्रशस्तकाविनय साद प्रकार का है, यथा-(१) उपयोग शून्य होकर चलना (२) उपयोगहीन होकर खडा होना (३) उपयोगरहित પ્રાણીઓનું ઘાતક છે. એવા મનને વ્યાપાર ન થવા દેવે અપ્રશસ્તમને વિનય છે.
प्रश्न--प्रशस्तमनाविनय आने छ ?
ઉત્તર--પૂર્વોકત અપ્રશસ્ત મનથી વિપરીત અર્થાત્ નિરવા, ક્રિયારહિત આદિ મનને વ્યાપાર હવે પ્રશસ્તમને વિનય છે.
પૂર્વોક્ત પદ અનુસાર જ વચનવિનય પણ સમજી લેવું જોઈએ. માત્ર મનની જગ્યાએ વચન શબ્દને પ્રગ કર જોઈએ.
પ્રશ્ન-કાયવિનય કેને કહે છે ? ઉત્તર--કાયનિય બે પ્રકારના છે–પ્રશસ્તકાયવિનય અને અપ્રશસ્ત કાયવિનય प्र--प्रशस्तयविनय ने छ ?
उत्तर--प्रशस्तयविनय सात २॥ छ. म -(१) अपयशून्य २४. यात (२) उपयोगसीन GL 2 (3) Sपयोगरहित मम