________________
दीपिका-नियुक्ति टीका ८ सू.२८ मनोवचः काविन यतपो निरूपणम् ६८७ चारित्रविनयः पञ्चविधः प्रज्ञप्तः, तद्यथा सामायिकचारित्र धिनयः १ छेदोपस्थाप. नीयचारित्रविनयः २ परिहारविशुद्धिकचारित्रविनयः ३ सूक्ष्मसम्मराय चारित्र. विनयः ४ यथाख्यातचारित्रविनयः ५ स एष चारित्रविनयः इति ॥२७॥
मूलम्-मणवइकायविणयतवे पच्चेयं दुविहे, पसत्थापलत्थमणवइकायविणयाइ भेयओ ॥२८॥
छाया-मनोवचः कायविनयतपः प्रत्येकं द्विविधम्, प्रशस्ताप्रशस्त मनोवचः कायविनयादि भेदतः ॥२८॥ ___ तत्वार्थदीपिका-पूर्व तावत् क्रमागतं चारित्रविनयतपः पञ्चविधत्वेन प्ररूपितम्, सम्पति-क्रमप्राप्तं मनोवचः कायविनयतपः प्रत्येकं द्वैविध्येन प्ररूप. यितुमाह-'मणवकायविणयतवे' इत्यादि । मनोवचः कायविनयतपा-मनो. (२) छेदो स्थापनीय चारित्र विनय (३) परिहार विशुद्धि चारित्र विनय (४) सूक्ष्मसाम्पराय चारित्र विनय और (५) यथाख्यात चारित्र विनय । यह चारित्र विनय के पाँच भेद हैं॥२७॥ 'मणवहकायविणयतवे' इत्यादि ।
सूत्रार्थ-प्रशस्त और अप्रशस्त मन, वचन, काय विनय के भेद से मनोविनय, वचन विनय और कायविनय के दो-दो भेद हैं ॥२८॥ ___ तत्वार्थदीपिका-इससे पूर्व चारित्र विनय के पांच भेदों का निरूपण किया गया, अब क्रमप्राप्त मन-वचन-शापविनय में से प्रत्येक के दोदो भेदों का प्ररूपण करते हैं
मनो विनय तप, बचन बिनय तप और काय विनय तप में से प्रत्येक के दो-दो भेद हैं-प्रशस्त मनो विनय तप और अप्रशस्त मनो (२) छोपस्थानीय यात्रि विनय (3) परिक्षा विशुद्धयात्रि विनय (४) સૂમસામ્પરાય ચારિત્ર વિનય અને (૫) યથાખ્યાત ચારિત્ર વિનય આ ચારિત્ર વિનયના પાંચ ભેદ છે. પરા
'मणवइकायविणयतवे' त्याह
સવાથ–પ્રશસ્ત અને અપ્રશસ્ત મન વચન, કાયવિનયના ભેદથી મનેવિનય, વચનવિનય અને કાયવિનયના બબ્બે ભેદ છે. પર ૮
તત્ત્વાથદીપિકા–આની પહેલાં ચારિત્રવિનયના પાંચ ભેદનું નિરૂપણ કરવામાં આવ્યું હવે કમ પ્રાપ્ત મનવચન-કાયવિનયમાંથી પ્રત્યેકના બે-બે ભેદનું પ્રરૂપણ કરી છીએ
મને વિનય તપ. વચનવિનતપ અને કાયવિનય તપમાંથી પ્રત્યેકના બે બે ભેદ છે–પ્રશસ્તમને વિનયતપ અને અપ્રશસ્તમને વિનય તપ, પ્રશસ્ત વચન વિનય
---
assem