________________
दीपिका-नियुक्ति टीका अ. ७ सू. ४८ अनर्थदण्डविरमणव्रतस्यातिचाराः ३६९ धेयम् २ मौखयं तारद् सुवररूप भावो मौखर्यम्-चापल्यम्-धाष्टर्य बहुलम सभ्याऽनर्गलाऽसम्बद्ध बहुमलापित्वरूप गन्तव्यम् ३ संयुक्ताधिकरणं तावत्प्रयोजनमनालोयाऽधिकरणश्य संयोजनम्, मुहल-दान-शिला पुत्रक शख गोधूम यन्त्रशिलादीनाम् उद्ग्यलदण्डादिना संयोजनमवसेयम् ४ एवम्-उपभोगपरिमोगाऽतिरिक्तत्वं वक्ष्यनाणास्त्ररूपं बोध्यम्, तत्रो-पभोगोऽशन-पानस्त्रक्चन्दन-कुङ्कुम-क तूरिकाविलेपन प्रमृतिरूप:-परिभोगश्च-वस्वाऽऽभरणादि. लक्षणः तस्माद्-अतिरिक्तम् उपभोगपरिभोगयोग्यवस्तूनां नियमितपरिमाणा दाधिक्येन ग्रहण ५ । तथा च-मन्दपः १ कौकुणम् २ मौर्यम् ३ संयुक्ताधि
(३) मुखर का भाव नौचर्य कहलाता है । चपलमा, धृष्टता से युक्त असभ्य, अनर्गल और असरबद्ध प्रलाप आदि इसके रूप हैं।
(४) प्रयोजन का विचार किये बिना ही अधिकरण सा संयोजन करना अर्थात् नूहल, दांतला, लोढा, शस्त्र, चकी, शिला, अखल, डंडा (हस्था) आदि के द्वारा संयोजन करना इन्हें परस्पर यथा योग्य संयुक्त करके काल करने योग्य बनाना ।
(५) जो बस्तु एक पार काम लाई जाय वह उपभोग कहलाती है, जैसे-अशन, पान, माला, चन्दन, कुंकुल, कस्तुरी आदि । जो पदार्थ पुन:-पुन: काल में लाये जाते हैं, उन वस्त्र, आभूषण आदि को परिभोग कहते हैं। इन उपभोग-परियोग के योग्य दस्तुओं को निरर्थक इकट्ठा कर रखना उपलोभरिमोगातिरिक्तत्व अतिचार है।
इस प्रकार (१) कन्दर्प (२) कौनुच्या (३) मौखर्य (४) संयुक्ताधिભાવ મીખર્યું કહેવાય છે. ચપલતા, ધૃષ્ટતાથી યુકત અસભ્ય, અનર્ગલ અને અસદ્ધ પ્રલાપ આદિ એના રૂપ છે. (૪) પ્રજનને વિચાર કર્યા વગર ४ मधिनु सय ४२ पर्थात् भूसण, हात, बाटु, शस्त्र, टी, શિલા, ઉખલ, ડાડો (હાથે) અાદિ દ્વારા સંચજન કરવું–આમને પરસ્પર યથારોગ્ય સંયુકત કરીને કામ કરવા ચગ્ય બનાવવું (૫) જે વસ્તુ એકવાર કામમાં લગાડવામાં આવે તે ઉપભે ગ કહેવાય છે જેમ કે-અશન, પાન, માળા, ચન્દને કંકમ, કસ્તુરી વગેરે જે પદાર્થ ફરી-ફરી કામમાં લગાડાય તે વસ્ત્ર, અંભષણ આદિને પરિભેગ કહે છે. આ ઉપગ પરિભોગને યોગ્ય વસ્તુઓને અર્થ વગર વધારે ભેગા કરી રાખવું ઉપભેગપરિભેગાતિરિક્ત અતિચારે છે.
माली शत (१) ४.४५ (२) होय (3) भौभय (४) संयुताधिक्ष्य
त०४६