________________
तत्त्वार्थसूत्रे दिति, सर्वतो यत्र विरतिर्भवति-तानि महावतानि कथ्यन्ते' इत्यत्र पञ्चमहात्रतानि पदयन्ते-'पाणाइवायाइहितो' इत्यादि । माणातिपातादिभ्यः सर्वतो विरमणं महाव्रतानि, तानि पञ्च, माणातिपातः १ आदिशब्देन-मृपावादा २ ऽदत्तादाना३ ऽब्रह्मचर्य ४ परिग्रहाणां ५ ग्रहणं भवति तेभ्यः सर्वतो विरमणं महावतानिउच्यन्ते । तानि पञ्च, तत्र-माणातिपातः माणिवधः, मृपावादोऽसत्यभाषणम् , अदत्तादानं-स्तेयम् , अब्रह्मचर्य मैथुनम् , परिग्रहो मूर्छा, एतेभ्यः सर्वतः सर्वप्रकारेण त्रिकरण-त्रियोगविरमणं-विरतिनिवृत्तिरिति भावः ॥५५॥
तत्वार्थनियुक्ति:--पूर्व द्वादशवतानि सातिचाराणि प्रदर्शिवानि, द्वादश प्रतीच तदनन्तरं पञ्च महाव्रतीभक्तुि महतीति तत्मस्तावात्-मोक्षहेतुभूतानि त्याग करने से ही व्रत की शुद्धि होती है । अब पहले जो कहा था'सवओ महं' अर्थात् हिला आदि का पूर्ण रूपेण जो त्याग किया जाता है उसे महावत कहते हैं, तो अब महानतों का कथन किया जाता है
माणातिपात आदि से पूर्ण रूप से निवृत्त होना महावत हैं । महाव्रत पांच हैं-(१) प्राणातिपात (२) मृषावाद (३) अदत्तादान (४) अब्रह्मचर्य और (५) परिग्रहसे सर्वथा विरल होना । प्राणातिपात का अर्थ प्राणी की हिंसा, वृषायाद का अर्थ मैथुन और परिग्रह का अर्थ मूर्छा है । इनसे सर्वथा अर्थात् तीन करण और तीन योग से विरत होना महाव्रत कहलाता है ॥५५॥ ____ तत्वार्थनियुक्ति-इल पूर्व अतिचारों स्वहित बारह व्रतों का निरूपण किया गया । बारहवतों का धारक श्रावक भी बाद में महा
ત્યાગ કરવાથી જ વ્રતની શુદ્ધિ થાય છે. હવે પહેલા જે કહ્યું હતું– 'सव्व ओ महं' अर्थात् हिसा माहिन पू ३५थी २ या ४२वामा मावे છે તેને મહાવ્રત કહે છે જેથી હવે મહાવ્રતનું કથન કરવામાં આવે છે
પ્રાણાતિપાત આદિથી પૂર્ણ રૂપથી નિવૃત્ત થઈ જવું મહાવ્રત છે. महाबत पाय छ-(१) प्रातिपात (२) भृषावार (3) महत्ताहान (४) અબ્રહ્મચર્ય અને (૫) પરિગ્રહથી સર્વથા વિરત થવું. પ્રાણાતિપાતને અર્થ પ્રાણની હિંસા મૃષાવાદને અર્થ અસત્ય ભાષણ, અદત્તાદાનનો અર્થ ચેરી, અબ્રહ્મચર્યને અર્થ મિથુન અને પરિગ્રહને અર્થ મૂછી છે. આ બધાંથી સર્વથા અર્થાત્ ત્રણ કરણ અને ત્રણ વેગથી વિરત થવું મહાવ્રત કહેવાય છે.પપ
તરવાથનિયુકિત-આની અગાઉ અતિચારે સહિત બાર વ્રતનું નિરૂપણ કરવામાં આવ્યું. બારવ્રતને ધારક શ્રાવક પણ પાછળથી મહાવ્રતી