________________
दीपिका - नियुक्ति टीका भ.८ ६.१९ इन्द्रियप्रतिसंलीनता स्वरूपनिरूपणम् ६५१ विषयप्राप्तेषु- अर्थेषु रागद्वेपनिग्रहात्मकं वाऽवसेयम्४ एवं - स्पर्शनेन्द्रिय प्रतिसंली नता तपस्तावत् - स्पर्शनेन्द्रियविषय वारनिरोधरूपं, स्पर्शनेन्द्रियविषयप्राप्तेष्वर्थेषु रागद्वेषनिग्रहरूपं वाऽवगन्तव्यम् ५ उक्तञ्चोपपातिके ३० सूत्रे - 'से किं तं इंदिय पडिलीणया ? हृदियपडिसखीणया पंचविला पण्णत्ता, तं जहा सोह दिययपधारनिरोप था, सोई दिद्यवितयपत्ते अत्थेसु रामदोसनिगाहो वा १ वर्षिवदियवितयप्पयारनिग्नहो वा चक्खिदिवसयपत्ते अत्थेषु रामदोसनिग्गहो या २ घार्णिदियविलयप्यारनिग्गहो वा घार्णिदियविसयपले अत्थेसु रागदोलनिगहो वा ३ जिह्निदिय विसयत्पधारनिरोदो मा जिम्भिदिद्याविलयपत्तेसु अत्थेसु रामदोसनिग्गहो वा ४ फासिंदिप विसप्पयारनिरो हो वा फालिदियविपपत्ते प्रत्थेषु रामदोसनिग्नहो वा ५ से से इंदिय पडसंलीनया' इति अथ का सा इन्द्रियपतिसंलीनता ३ इन्द्रियप्रति संलीनता: पञ्चविधा प्रज्ञता, तद्यथा - श्रोगेन्द्रियविषयभचारनिरोधो वा श्रोगेन्द्रियविषय प्राप्तेष्वर्थेषु रागद्वेषनिग्रहो वा १ चक्षुरिन्द्रियविषयभचारविरोधो वा चक्षुरिन्द्रियविषयप्राप्तेष्वर्थेषु रागद्वेषनिग्रहो वा २ नाणेन्द्रियविषयप्रचार निरोधों वा घ्राणेन्द्रिय विषयमाप्तेष्वर्थेषु रागद्वेषनिग्रहो वा ३ जिह्येन्द्रियविषयदेना जिवेन्द्रिय प्रतिसंलीनता है । स्पर्शन इन्द्रियों को विषय से विरत करना एवं मनो-अमनोश स्पर्श में राग-द्वेष न करना स्पर्शनेन्द्रिय प्रतिसंलीनता तप है । औपपातिक सूत्र के तीसवें सूत्र में कहा हैप्रश्न- इन्द्रिय प्रतिस लीनता के कितने भेद हैं ?
9
उत्तर- इन्द्रिय प्रति लीनता के पांच भेद है । वे इस प्रकार हैं(१) श्रोगेन्द्रिय के विषय प्रचार का निरोध करना या श्रोगेन्द्रिय के विषय भून पदार्थों में राग द्वेष का निग्रह करना (२) चक्षुरिन्द्रिय के विषय प्रचार का निरोध करना या प्राप्त विषय में राग-द्वेष न करना ન ઉત્પન્ન થવા દેવા જિહૂવેન્દ્રિયપ્રતિસલીનતા છે. સ્પેન ઇન્દ્રિયને વિષયથી વિરક્ત કરવી અને મનેજ્ઞ અમનેજ્ઞ માં રાગ દ્વેષ ન કરવા પનેન્દ્રિયપ્રતિસ’લીનતા તપ છે ઔપાતિક સૂત્રના ત્રીસમાં સૂત્રમાં કહ્યુ` છે પ્રશ્ન-ઈન્દ્રિય પ્રતિસ લીનતાના કેટલા ભેદ છે ? ઉત્તર-ઈન્દ્રિયપ્રતિસ લીનતાના પાંચ ભેદ છે તે
આ પ્રમાણે (૧)શ્રેત્રે. ન્દ્રિયના વિષયભૂત પદાર્થોમાં રાગદ્વેષના નિધિ કરવા અથવા શ્રોત્રેન્દ્રિયના વિષયભૂત પદાર્થાંમાં રાગ દ્વેષના નિગ્રહ કરવા (૨) ચક્ષુરિન્દ્રિયના વિષય