________________
तस्वार्थ 'इदिय पडिसंलोणया तवे पंचविहे, सोइंदियाइभेयओ' इति । इन्द्रिय मतिसंलीनतातपा-इन्द्रियाणां प्रतिसंलीलता संगोपनशीलता इन्द्रियप्रतिसंलीनता तद्रूपंतपः पञ्चविधं भवति तद्यथा-श्रोत्रेन्द्रियादि भेदतः । तथा च-श्रोत्रेन्द्रिय पतिसंलीनता १ चक्षुरिन्द्रियतिसंलीनतार घ्राणेन्द्रियमतिसंलोनता ३ जिहवेन्द्रिय प्रतिसंलीनता४ स्पर्शनेन्द्रियपतिसंकीनता च५ इत्येवं पञ्चविधं प्रतिसंलीनता तपो भवतीति भावः। तत्र-श्रोत्रेन्द्रियपतिलेलीनता तप स्तावत्-श्रोत्रेन्द्रियविपयाचार निरोधरूपं श्रोत्रोन्द्रियविषयेष्वर्थेपु रागद्वेनिग्ररूपं वा १ चक्षुरिन्दिर प्रतिसलीनता तपस्तावत्-चक्षुरिन्द्रियविषयप्रचार निरोधरूपं चक्षुरिन्द्रियप्राप्तेवर्थेषु रागद्वेष निग्रहरूपं वा बोध्यम्य एवं घ्राणेन्द्रियविषयप्राप्तेष्वर्थेषु रागद्वेषनिहरूपं भवति ३ एवं जिहूवेन्द्रियपतिसंलीनता तपस्तु-जिहूवेन्द्रियविषयपचारनिरोधरूपम्, जिहूवेन्द्रियइन्द्रिय प्रतिसंलीनता ताप के पाँच भेदों का निरूपण करते है
इन्द्रियां पांच है, अतएव इन्द्रिय प्रतिसलीनतातपली पांच प्रकारे का है, यथा-(१) श्रोनेन्द्रिय प्रतिमलीनता (२) चक्षुरिन्द्रिय प्रतिसंलीनता (३) घ्राणन्द्रिय प्रतिसलीनता (४) रसनेन्द्रिय प्रतिसलीनता और (५) स्पर्शनेन्द्रिय प्रतिसलीनता । श्रोत्रोन्द्रिय को अपने विषय में प्रवृत्त न होने देना अथवा उसके विषय में राग द्वेष उत्पन्न न होने देना श्रोनेन्द्रिय प्रतिसंलीनता नामक तप कहलाता है। इसी प्रकार चक्षुरिन्द्रिय को अपने विषय में प्रवृत्त न होने देवा अथवा प्रवृत्त होने पर
भी उसमें राग द्वेष न करना चक्षुरिन्द्रिय प्रतिसंलीनता हप है। घ्राणेन्द्रिय का निग्रह करना घ्राणेन्द्रिय प्रतिललता है। जिहवा को वचन प्रयोग से विरत कर देना या प्राप्त विषय में राग-द्वेष न उत्पन्न होने ઈન્દ્રિય પ્રતિસંલીનતા તપના પાંચ ભેદનું નિરૂપણ કરીએ છીએ
ઇન્દ્રિયે પાંચ છે આથી ઈન્દ્રિયપ્રતિસંલીનતા તપ પણ પાંચ પ્રકારના छ २४ -(१) श्रीन्द्रियप्रतिससीनता (२) यक्षुन्द्रियतिस सीनता (3) ધ્રાણેન્દ્રિય પ્રતિસંલીનતા (૪) રસનેન્દ્રિય પ્રતિસંલીનતા અને (૫) સ્પર્શનેન્દ્રિય પ્રતિસંલીનતા. શ્રોત્રેન્દ્રિયને તેના વિષયમાં પ્રવૃત્ત ન થવા દેવી અથવા તેના વિષયમાં રાગ દ્વેષ ઉત્પન્ન ન થવા દેવા શ્રોત્રેન્દ્રિયપ્રતિસલીનતા નામક તપ કહેવાય છે. એવી જ રીતે ચક્ષુરિન્દ્રિયને પિતાના વિષયમાં પ્રવૃત્ત ન થવા દેવી અથવા પ્રવૃત્ત થવા છતાં પણ તેમાં રાગ દ્વેષ ન કર ચક્ષુરિન્દ્રિય પ્રતિસંલીનતા તપ છે ધ્રાણેન્દ્રિયને નિગ્રહ કરે ધ્રાણેન્દ્રિય પ્રતિસંસીનતા છે. જીભને વચન પ્રવેગથી વિરકત કરી દેવી અથવા પ્રાપ્ત વિષયમાં રાગ દ્વેષ