________________
दीपिका-निर्युक्ति टीका २.८ ६.२० कषायप्रतिसंलीनतातपस्वरूपम्
कीनवादि भेदतः । तथा च - क्रोधपतिसंलीनता १ आदिनामानमविसंलीनता २ मायाप्रति संलीनता ३ लोभप्रतिसंलीनता ४ चेत्येवं चतुर्विधं तावत् कवाय प्रतिसंलीनता तपो भवति । तत्र - क्रोधमतिसंकीनता उप स्वायत्-क्रोधस्योदय निरोधरूपम्, उदयमाप्तस्य क्रोधस्य विफली करणम् अन्तः संगोपनरूपं विलीनकरणं वा क्रोधपतिसंलीनता तप उच्यते यथा क्रोधो नोदयेत तथा यदितव्यम्, यदि कदाचित्क्रोध उदितः स्यात् तदा तस्य विफलतां कुर्यात् - इति भावः १ एवं मानपतिसंलीनता तप स्वावद - मानस्योदय निरोधरूपम्, उदयघातस्य मानस्य विफलीकरण मन्तःसंगोपन विकीनीकरणरूपं वा मानप्रतिसंलीनता तपो भवति, यथाऽसिमानरूपमानस्योदय एव न स्थात्तथा यत्नः कर्तव्यः, यदि कदाचित मान उदितः स्याद् तदा तं चिफलं कुर्यात् । २ एवं मायामतिसंलीनता तपस्तावत् मायायाः उदय निरोधरूपम्, उदयमाध्याया मायाया विफलीकरणम्-अन्तः संगो पनं वा मायाप्रति संलीनता तप उच्यते, यथा-परवञ्चनारूपा मायानोदयेत तथा नमा (२) सानप्रति संलीनता (३) मायाप्रतिसंलीनता (४) टोमप्रतिललीनता । क्रोध को उत्पन्न न होने देना या उदित हुए क्रोध को विफल करना - उसे अन्दर ही दवा देना फोध प्रतिसंलीनता तप है। तात्पर्य यह है कि प्रयत्न ऐसा करना चाहिए कि क्रोध की उत्पत्ति ही न होने पाए, कदाचित् क्रोध उत्पन्न भी हो जाय तो उसे निष्फल बना देना चाहिए | इसी प्रकार मान को उत्पन्न न होने देना अथवा उत्पन्न मान को निष्फल कर देना मानप्रति संलीनता तप है, अर्थात् प्रयत्न ऐसा करना कि मान कषाय की उत्पत्ति ही न हो, फिर भी कभी उत्पन्न हो जाय तो उसे विफल कर देना चाहिए । इही तरह माया को उत्पन्न न होने देना और उदित हुई माया को निष्फल कर देना मायाप्रतिसं
६५ई
લીનતા (૩) માયાપ્રતિસ'લીનતા (૪) લાભપ્રતિસ’લીનતા. ક્રોધને ઉત્પન્ન ન થવા દેવા અથવા ઉદિત થયેલા ક્રોધને વિળ બનાવવા તેને અંદરથી જ શમાવી દેવા ક્રોધપ્રતિસ લીનતા તપ છે. તાય એ છે કે પ્રયત્ન એવા કરવા જોઇએ કે ક્રોધની ઉત્પત્તિ જ ન થાય કદાચિત ક્રોધ ઉત્પન્ન થઈ પણ જાય તા તેને નિરકુશ અનાવી દેવા જોઈએ. એવી જ રીતે માનને ઉત્પન્ન ન થવા દેવું અથવા ઉત્પન્ન થનેલા જ્ઞાનને નિષ્ફળ કરી દેવું માનપ્રતિસ લીનતા તપ છે અર્થાત્ પ્રયત્ન એવા કરવા કે માનકષાયના ઉદ્દભવ જ ન થાય તેમ છતાં કદાચ ઉત્પન્ન થઈ જાય તા તેને નિષ્ફળ કરી દેવું જોઇએ આ પ્રમાણે માયાને ઉત્પન્ન થવા ન દેવી અને ઉદિત થયેલી માયાને ખિન અસરકારક બનાવી