________________
दीपिका-नियुक्ति टीका भ.८ सू.२० कषायतिसंलोनतातपस्वरूपम् ६५५ लीनतादि भेदतः । तथा च क्रोधप्रतिसंलीनता १ आदिना-मानप्रतिसंलीनता-२ मायाप्रतिसंलीनता-३ लोभमोरुसंलीनता-४ चेत्येवं चतुर्विधं तावत्-कषाय पतिसंलीनता तपो भवति । तत्र क्रोधप्रतिसंलीनतो तपः खलु-क्रोधस्योदय निरोधरूपम्, उदितस्प क्रोधस्य विफलीकरण मन्तः संगोपनरूपं वा क्रोध भतिसंलीनता, तप उच्यते प्रथमं तु-क्रोधस्योदय एव यश न वात् तथा यतितव्यम्, यदितु कदाचित् क्रोध उत्यं प्राप्नुयात् तदा तं विफलं कुर्यात् इति भावः १ एवंमानप्रतिसंहीनता तप रताश्द् भविमानरूपस्य मानवोदयनरोधरूपम् उदय माप्तस्य मानस्य विफलोकरण मन्तः संगोएनं बा गानातिसंलीनता तप उच्यते प्रथमतस्तु-मानस्योदय एव यथा न स्यात्तथा यतितव्यम्-यदि कथंचिद-उदितः स्थान्मानः तदा तं विफलंबिध्यादितिभावः २ एवं मायामतिसंलीनता तपस्ताव मायाया परवञ्चनारूपायाः काटरूपाया वा उदयनिरोधरूपम्, उदय प्राप्ताया क्रोधप्रतिसंलीनता (२) मानप्रतिसलीनता (३) लाथाप्रति संलोलता और (४) लोभप्रतिसंलीनता । क्रोध की उत्पत्ति न होने देना अथवा उत्पन्न क्रोध को विफल कर देना क्रोधप्रतिसलीनता तप कहलाता है । भाव यह है कि प्रथम तो ऐसा प्रयत्न धारना चाहिए कि क्रोध उत्पन्न ही न होने पाए, कदाचित् उत्पन्न हो जाय तो उसे निष्फल बना दे।
इसी प्रकार मानकषाय को उत्पन्न न होने देना और उत्पन्न हुए मान कपाय को निष्फल कर देना मालप्रतिसलीनता लप है। तत्पर्थ यह है कि प्रथम तो ऐसा खत्म करना चाहिए जिससे मान उत्पन्न ही न हो, कदाचित् उत्पन्न हो जाय तो उले विफल कर देना चाहिए । इसी मांति परवंचना रूप माया को उत्पन्न न होने देना और उत्पन्न ससीनता (२) भानप्रतिससीनता (3) मायाप्रतिस सीनता (४) सोमप्रतिस લીનતા. ક્રોધની ઉત્પતિ ન થવા દેવી અથવા ઉત્પન્ન ક્રોધનું શમન કરી દેવું ક્રોધપ્રતિસંલીનતા તપ કહેવાય છે. સારાંશ એ છે કે પ્રથમ તો એ પ્રયત્ન કરવો જોઈએ કે ક્રોધ ઉદભવે જ નહીં. કદાચ ઉદ્ભવે તો તેને નિષ્ફળ બનાવી દે આવી જ રીતે માનકષાયને ઉત્પન્ન ન થવા દે અને ઉત્પન્ન થયેલ માનકષાયને નિપ્રભાવિત કરી દે માનપ્રતિસંલીનતા તપ છે. તાત્પર્ય એ છે કે પ્રથમ તે એ પ્રયત્ન કરવો જોઈએ કે જેથી માન ઉપન્ન જ ન થાય, કદાચિત જે ઉત્પન્ન થઈ જાય તે તેને નિષ્ફળ બનાવવું જોઈએ
આજ પ્રમાણે પરવંચના રૂપ માયા ને ઉત્તપન્ન ન થવા દેવી અને ઉત્પન્ન થયેલી માયાને વિફળ કરી દેવી અંદર અંદર જ શમન કરી દેવી