________________
दीपिका-नियुक्ति टीकां अं.८ सूं. १७ कायक्लेशतपसः स्वरूपनिरूपणम् ६४३
तपो भवति ९ अकण्डूयक तपस्तु गात्रघर्षणरूप कण्डूयनवर्जितोऽक'यक उच्यते तद्रूपं तपोऽकण्डूवक तपः १० अनिष्ठीवक तपस्तुनिष्ठीवन रहितोऽनिष्ठीवक स्वद्रूप तपोऽनिष्ठीवकतपः ११ सर्वमात्र परिकर्म विभूषा विभयुक्त तपः पुनः सर्वस्य - गात्रस्य परिकर्म मार्जन विभूषणश्च ताभ्यां विमुक्तो वर्जितः परित्यक्तसर्वगात्र सम्मार्जन विभूषणः तद्रव तपः सर्वगानपरिकर्म विभूषा विममुक्त उच्यते १० इत्येवं रीत्या कायक्लेश तपोऽनेकविधं भवति, इतिभावः । उक्तञ्चपपातिके २० सूत्रे - 'हे किं तं कायकिले से, सायकिलेसे अणेगविहे पण्णत्ते तं जहा ठाणहिए १ उक्कुडुपालनिए २ पडिमट्ठाई ३ वीरासणिए ४ खज्जिए ५ दंडाइए ६ लउडलाई ७ आघावए ८ अवाउडर ९ अकंडुयए १० अणिहए ११ सवगाय परिकम्मविभूविमुक्के-१२ सेतं कायकिछे से' इति । अथ कोऽसौ कायक्लेशः ३ कायक्लेशोऽनेकविधः मज्ञतः, तद्यथा - स्थानस्थिविद्याः १ उत्कुटु कासनिकः २ प्रतिमास्थायी ३ वीरातथा चोलपट्ट के अतिरिक्त समस्त वस्त्रों को त्यागकर अप्रावरण स्थिति में रहना अप्रावृतक तप कहलाता है । (१०) खुजली आने पर भी शरीर को नहीं खुजलाना अकण्डूयक तप है । (११) थूकने का त्याग कर देना अनिष्ठीव तप है । (१२) सारे शरीर को धोने पोंछने और सजाने का त्याग कर देना सर्वमात्र परिकर्म विभूषा विप्रमुक्त तप है । इस प्रकार कायक्लेश तप अनेक प्रकार का है । औपपातिक सूत्र में कहा गया है
-
प्रश्न- कायक्लेश तर कितने प्रकार का है ?
उतर -- कायक्लेश के अनेक भेद हैं, यथा-स्थानस्थितिक (२) Beeghrafts (३) प्रतिमास्थायी (४) वीरासनिक (५) नैवचिक (६) - दंडायतिक (७) लकुटशाघी (८) आतापक (९) अप्रावृतक (१०) अक ખાકીના સઘળા વસ્ત્રોને ત્યાગ કરીને અપાવરણ સ્થિતિમાં રહેવુ. અપ્રાવૃતક તપ કહેવાય છે (૧૦) ખજવાળ આાવવા છતાંપણ શરીરને ખજવાળવુ નહી તે અકર્ણાયક તપ છે (૧૧) થૂંકવાના ત્યાગ કરી દેવા અનિષ્ઠીવક તપ એ (૧૨) આખા શરીરને ધેાવા લુછ્યા તથા સજાવટના ત્યાગ કરી દેવે સ`ગાત્ર પરિક વિભૂષા વિમુક્ત તપ છે. આવી રીતે કાયકલેશ તપ અનેક પ્રકારના છે. ઔપપાતિક સૂત્રમાં કહ્યુ' છે
પ્રશ્ન-કાયકલેશ તપ કેટલા પ્રકારના છે ?
उत्तर-डायसेशना भने लेह हे वाडे - (१) स्थान स्थिति (२) उत्कुटु. वासनिक (3) प्रतिभास्थायी (४) वीरासनिङ (६) नैषधिः (७) एय