________________
सविस्तर मादपिका--पूर्वता विधम्, इन्द्रियानि
तत्त्वार्थस्त्रे सनिकः ४ नैषधिकः५ दण्डायतिका६ लकुटशायी ७ आतापकः ८ अमाहतका९ अकण्डयका १० अनिष्ठीवकः ११ सर्वगात्र परिकर्मविभूपाविषमुक्तः ११॥१७॥
मूलम्-डिसंलीणया तवे चउठिवहे, इंदियपडिसंलीणयाइ भेयओ ॥१८॥
छाया-प्रतिसंलीनता तप श्चतुर्विधम्, इन्द्रियमतिसंलीनवादि भेदतः ॥१८॥
तत्त्वार्थदीपिका--'पूर्व तावत्-क्रमप्राप्त बाह्य पञ्चमं कायक्लेशरूपं तपः सविस्तरं प्ररूपितम्, सम्मति-क्रमागतं षष्ठं तपः प्रतिसंलीनतारूपं प्रतिपादयितु. माइ-'पडिसंलीणया तवे' इत्यादि । प्रतिसलीनतातपः-इन्द्रिय क्रोधकपायादि निरोधकरणशीलतारूपं तपः खलु चतुर्विधं भवति, तद्यथा-इन्द्रियपतिसंलीनतादि भेदतः, इन्द्रियप्रतिसंलीनता १ कपायप्रतिसंलीनता २ योगपतिसंली. नया ३ विविक्तशव्यासन-सेवनता ४ चेत्येवं चतुर्विध तावत्म्मतिसंलीनतातपो ण्डूयक (११) अनिष्ठीवक और (१२) सर्वगात्रपरिकर्मविभूषाविप्रमुक्त । यह सब कायक्लेश तप है ॥१७॥
'पडिसलीणया तवे चउन्धिहे' इत्यादि
सूत्रार्थ-इन्द्रियप्रतिसलीनला, कपाधप्रतिसंलीनता योगप्रतिसंलीता और विविक्त शरघासनसेवनता के भेद से प्रतिसंलीनता तप चार प्रकार का है ॥१८॥
तत्वार्थदीपिका--पहले कायक्लेश तप का वर्णन किया गया अब क्रमागत प्रतिसंलीनता का निरूपण किया जाता है
इन्द्रियों और कषायों आदि का निग्रह करना प्रतिसलीनता तप कहलाता है। उसके चार भेद है-(१) इन्द्रिय प्रतिसंलीनता (२) कषाय पतिसंलीनता (३) योगप्रतिसलीनता और (४) विविक्तशय्यासन सेबनता । श्रोत्र आदि इन्द्रियों का गोपन-निग्रह करना अर्थात् इन्द्रियाँ (८) मा५४ () मप्रावृत(१०) २५४९५४ (११) मनिही मने (१२) સર્વગાત્ર પરિકર્મવિભૂષાવિમુક્ત આ સઘળા કાયકલેશ તપ છે ! ૧૭
'पडिसलीणया तवे चउविहे' इत्यादि
સૂવાથ–ઈન્દ્રિયપ્રતિસંલીનતા, કષાયપ્રતિસંસીનતા, ગપ્રતિસંસીનતા અને વિવક્તશય્યાસન સેવિતાના ભેદથી પ્રતિસંસીનતા તપ ચાર પ્રકારના છે ૧૮
તત્ત્વાર્થદીપિકા–પહેલાં કાયકલેશ તપનું વર્ણન કરવામાં આવ્યું, હવે કમાગત પ્રતિસલીનતાનું નિરૂપણ કરવામાં આવે છે
ઈન્દ્રિ અને કષાયે આદિને નિગ્રહ કર પ્રતિસંલીનતા તપ કહેવાય ७. तना यार से छे-(१) 8न्द्रियप्रतिसदीनता (२) पायप्रतिदीनता (3) ગપ્રતિસલીનતા અને (૪) વિવિકતશય્યાસન સેવનતા શોત્ર આદિ ઇન્દ્રિયનું