________________
maranews
दीपिका-नियुक्ति टीका अ.८. सू.१९ इन्द्रियप्रतिसंलीनतास्वरूपनिरूपणम् ६४७ प्रतिसंलीनता १ कषायमतिसंलीनता २ योगपतिसलीनता ३ विविक्तशय्या. सनप्रतिसंलीनता ४ इति ॥१८॥ मूलम्-इंदिय पडिसंलीणयातके पंचविहे,लोइंदियाइभेयओ।१९। छाया--'इन्द्रियमतिसंलीनतादपः पञ्चविधम्, श्रोत्रेन्द्रियादि भेदतः ।।१९।।
तत्वार्थदीपिका-पूर्व तावत् क्रमागतस्य षष्ठस्य बाह्य पसः प्रतिसलीनता रूपस्य मरूपणं कृतम्, सम्पति-चतुर्विधेषु तिसंलीनतारूपेषु प्रथमोपावस्य इन्द्रियप्रतिसलीनता तपसः स्वरूप मरूपयितुम्याह-'इंदिक्षपडिसंली जया इत्यादि । इन्द्रियपतिसंलीनता तपः इन्द्रिशाणां श्रीनादीनां प्रतिसंलीनता, इन्द्रियप्रतिसंलीनता तदरूप तप इन्द्रिय प्रतिसंलीनता तपः तत् खल्ल पञ्चारधं भवति, तघथा-श्रोत्रेन्द्रियप्रतिसंलीनता १ आदिना-चक्षुरिन्द्रियपतिसंलीनता २ घ्राणे
उत्तर-प्रतिसलीनता तप चार प्रकार का है-(१) इन्द्रिय प्रतिसं लीनता (२) कषायप्रति लीनता (३) योगप्रतिसंशीलता और (४) विविक्तशयनासनसेवनता ।।१८॥
'इंदियपडिलीणया तवे इत्यादि ।
सूत्रार्थ-श्रोत्र आदि पांच इन्द्रियों के भेद ले इन्द्रिय प्रतिसलीनता तप भी पांच प्रकार का है ॥१९॥
तत्वार्थदीपिका-पहले छठे बायतप प्रतिसं लीनता निरूपण किया गया, अब उसके चार भेदों में से प्रथम भेद इन्द्रिय प्रतिसलीनता के भेदों की प्ररूपणा झरते हैं
श्रोत्र आदि इन्द्रियों का गोपन करना इन्द्रिय प्रतिलीनता तप है। वह पांच प्रकार का है-(१) अंत्रेन्द्रिय प्रलिस्लीनता चारिन्द्रिय. प्रतिसंलीनता (३) घ्राणेन्द्रिय प्रतिसलीनला (४) रखनेन्द्रिय प्रलिझलीनता
ઉત્તર-પ્રતિસલીનતા તપ ચાર પ્રકારના છે-(૧) ઈન્દ્રિય પ્રતિસલીનતા (२) ४ायप्रतिससीनता (3) यसप्रति लीनता भने (४) विवितशयन। સનસેવનતા છે ૧૮ |
'इंदियपडिसलीणया तवे पंचविहे' त्यादि
સૂવાથ--ત્ર આદિ પાંચ ઈન્દ્રિયેના ભેદથી ઈન્દ્રિયપ્રસિંલીનતા તપ પણ પાંચ પ્રકારના છે. જે ૧૯ છે
તત્વાર્થદીપિકા-પહેલા છઠા બાહ્યતા પ્રતિસંસીનતાનું નિરૂપણ કરવામાં આવ્યું હવે એના ચાર ભેમાંથી પ્રથમ ઇન્દ્રિય પ્રતિસલીનતાના ભેદની પ્રરૂપણ કરીએ છીએ
શ્રેત્ર આદિ ઈન્દ્રિયેનું ગેપન કરવું ઈન્દ્રિય પ્રતિસંલીનતા તપ છે. તે પાંચ પ્રકારના છે–(૧) શ્રોત્રેન્દ્રિયપ્રતિસલીનતા (૨) ચક્ષુરિન્દ્રિયપ્રતિસ લીનતા