________________
६४६
तत्त्वार्थस्त्र तप उच्यते । तच्चतुर्विधम्, तद्यथा-इन्द्रियपतिसंलीनतादि भेदतः, इन्द्रिय प्रति संलीनता १ आदिना-पाय प्रतिसंलीनता २ योगप्रतिसंलीनता ३ विविक्तशययासन सेवनला ४ चेत्येवं चतुर्विध खन्, पतिसंलीनता तपो भवतीति भावः। तत्र-इन्द्रिय प्रतिसंलीनता-इन्द्रियाणां श्रोत्रादीनां मतिसंलीनता तद्रूपं तप इन्द्रिय प्रतिसलीलता तप उच्यते १ एवं-कपायतिसंलीनतारूप स्तानम्-कपायाणांक्रोधादि कपायाणां मतिसंलीनता-गोपनशीलता तद्रूपं तपः कपायपतिसंलीनता दप उच्यते २ एवं-योगपतिसंलीनता तप स्तावत्-योगानां मनोवाक् कायव्या. पारविशेषाणां पतिसं लीनता-गोपनशीलता तद्रूपं तपो योगप्रतिसंलीनता तप उच्चत्ते ३ एवं-विविक्तशरणासनसेवरतो तपस्तावत्-विदिक्तेषु स्त्री-पशु-पण्डक . रहितस्थानेषु शय्यासनकरणशीलता तद्रूपं तपो विविक्तशय्यासनसेवनता तप उच्यते ४ । उक्तञ्चौ-पपातिके ३० सूत्रे-'खे किं तं डिसलीणया ? पडिसंलीणया चयिहा पण्णत्ता, तं जहा-इंदियपडिसलीणया १ कसायपडिसली.णया २ जोधपडिसलीणा ३ विवित्तवरणासणसेवणया ४ इति । अथ कासौ प्रतिसंलीनता ? प्रतिसंलीनता चतुर्विधा प्रज्ञप्ता, तद्यथा-इन्द्रिय तप है । इसके चार प्रकार हैं-(१) इन्द्रियप्रतिसलीनता (२) कषाय प्रतिसलीनता (३) योगप्रतिसंलीनता और (४)विविक्तशयनासनसेवनता
क्षेत्र आदि इन्द्रियों का गोग्न करना अर्थात् इन्द्रियों के विषय राग-द्वेष नहीं उत्पन्न होने देना इन्द्रिय प्रतिसंलीनता है। क्रोध आदि कपायों का निरोध करना कषायप्रतिसलीनता है । मन वचन और काय की प्रवृत्ति का संवरण करना योग प्रतिसंलोनता है। स्त्री, पशु और पाण्डक से रहित स्थान में शयन-आसन करना चिधिक्तायनासनलेबनना तप है। औपपातिकसूत्र में कहा है
प्रश्न-प्रतिसंलीनता तप कितने प्रकार का है ? છે. એના ચાર પ્રકાર છે (૧) ઈન્દ્રિયપ્રતિસંલીનતા (૨) કષાયપ્રતિસંલીનતા (3) योगप्रतिसदीनता मने (४) विवितशयनासन सेवनता
ત્ર આદિ ઇન્દિનું ગોપન કરવું અર્થાત્ ઇન્દ્રિયના વિષયમાં રાગ છેષ ન ઉત્પન્ન થવા દેવા ઈન્દ્રિય પ્રતિસલીનતા છે. ક્રોધ આદિ કષાયને નિરોધ કર કષાયપ્રતિસંલીનતા છે. મન વચન અને કાયાની પ્રવૃત્તિનું સંવરણ કરવું ચગપ્રતિસંલીનતા છે. સ્ત્રી પશુ અને નપુંસકથી રહિત સ્થાનમાં શયન આસન કરવા વિવિક્તશયનાસનસેવનતા તપ છે. ઔપપાતિક સૂત્રમાં કહ્યું છે
પ્રશ્ન-પ્રતિસંલીનતા તપ કેટલા પ્રકારના છે ?