________________
दीपिका-नियुक्ति टीका अ.८ ७.१७ कायक्लेशतपसः स्वरूपनिरूपणम् ६१ कादि भेदतः, स्थानं कायोत्सर्गः तेन खलु कायोत्सर्गरूपेण स्थानेन सर्वथा स्थितियस्य स स्थानस्थितिका, रुद्रूपं स्थानस्थितिक तपो भवति १ आदिना-उत्कुटुकास निका२ प्रतिमास्थायी ३ वीरासनिश ४ नैषधिकः ५ दण्डायतिकः ६ लकुटशायी ७ आतापकः ८ अप्रावृतका ९ अकण्डूयकः १० अनिष्ठीवकः ११ सर्वगात्र परिकर्म विभूषा विभक्तः १२ इत्येवं खलु-अनेकविधं कायक्लेश तपो भवति । तत्रोत्कुटुकासनिक सपनाइत्-उत्कुटुझम् भूमौ असंलग्नपुतेन-बद्धाञ्जलि पुटेन भूतले पादतलमारोप्यो-एवेशन मुच्यते, शासन सस्त्यस्येति उत्कुटुकासनिकः तद्रूपं तपः उत्कुटुकालनिक तपो भवति २ प्रतिमास्थायि वपस्तु--मतिमा मासिक्यादयो द्वादशनियमविशेषा, तामि:-मासिक्यादि पतिमाभिस्तिष्ठतीति तच्छोला प्रतिमा-स्थायी तद्रूपं तपः प्रतिमास्थायितप उच्यते ३ वीरासनिकतपस्तुके भेद तप के भी भेद कहे जा सकते हैं। इसी दृष्टिकोण को सन्मुख रखकर यहां व्याख्या की जानी है। आगे भी इसी प्रकार समझना चाहिए। ___कायक्रोश तप अनेक प्रकार का है, यथा (१) स्थान स्थितिक (२) उत्कुटुझासनिक (३) प्रतिस्थायी (४) बोरासनिक (४) नैषधिक (६) दण्डायलिक (७) लकुदशायी (८) आतापक (९) अप्रावृतक (१०) अकण्डूयक (११) अनिष्ठीवक (१२) सर्वगात्रपरिकर्मविभूषाविप्रमुक्त । (१) कायोत्सर्ग करके सिवन रहना स्थानस्थितिक तप है (१) भूमि पर पुढे विना टेके, हाथ जोडकर और दोनों पैर जमीन पर लगाकर बैठना उत्कुटुकासनिक तप कहलाता है । (३) मासिकी आदि बारह प्रकार की प्रतिमाओं (लियमविशेषों) को वहन करना प्रतिमास्थायी तप कहलाना है । (४) दोनों पांव जमीन पर टेक कर सिंहासन के उपर बैठे શકાય છે આજ દ્રષ્ટિકોણને સન્મુખ રાખીને અહીં વ્યાખ્યા કરવામાં આવે છે. આગળ પણ આ પ્રમાણે સમજવું જોઈએ
यश तय भने ४२ना छ वाई-- (१) स्थानस्थिति(२)
सानि (3) प्रतिमाथायी (४) वीरासनि: (५) नेपाथः (१) ४९14ति (७) सशायी (८) माता५४ (6) मप्रावृत: (१०) २५४९३५४ (११) मनिઠીવક (૧૨) સર્વગાત્રપરિકર્મવિભૂષાવિપ્રમુક્ત (૧) કાત્સર્ગ કરીને સ્થિત રહેવું સ્થાનસ્થિનિક તપ છે. (૨) ભૂમિ ઉપર પૂંઠ ટેકવ્યા સિવાય, હાથ જોડી ને અને બંને પગ જમીન ઉપર ટેકવીને બેસવું ઉભુટુકાસનિક તપ કહેવાય છે. (૩) માસિકી આદિ બાર પ્રકારની પડિમાઓ (નિયમ વિશે) નું વહન કરવું પ્રતિમા સ્થાયી તપ કહેવાય છે. (૪) બંને પગ જમીન પર ટેકવીને
त०८१