________________
दीपिका-नियुक्ति टीका अ. ७ सू. ४९ सामायिकत्र तस्यातिचाराः ३६५ सामायिकस्य स्मृत्यकरणम् ४ सामाविशत्याऽनवस्थितस्य करणम् ५ इत्येते पञ्चाऽतिचारा आत्मनो मालिन्याऽऽपाइका दुष्परिणतिविशेषा भवन्ति । तत्र-त्रिविधस्वावद् योगः पूर्व मानसिक-वाचिक-कायिक भेदात् प्रतिपादितः, तस्य दुष्य. णिधानम् , दुष्टं प्रणिधानं सामायिकलक्षणध्यानविशेषावसरे मनोवाकायानां क्रोधमानमायालोभसहिता दुष्टमटलया-मनोदुष्प्रणिधानम् १ वचोदुष्पणिधानम्२ कायदुष्प्रणिधानं ३ चो-च्यते । तत्र-मन्दोदुष्प्रणिधानम्-सामाविकाऽनुष्ठानसमये गृहसम्बन्धि सुकृतदुष्कृतपरिचिन्तनमित्यर्थः १ एवं-वचोदुष्प्राणिधानम् -वचसो दुष्पणिधानम् , सामायिकसमये निष्ठुरसावध मापासप्लुदीरणम् २ एवम्-कायस्य शरीरस्य दुष्मणिधानं दुष्टं-सावा मणिधान-प्रवर्तन कायदुष्पणि. धानम् , अममानिताऽनिरीक्षितभूमौ हस्तपादादि प्रसारणम् इत्यर्थः ३ एवंसामायिक का स्मरण न रहना और (५) अनवस्थित रूप ले सामायिक करना। ये पांच अतिचार आत्मा मलीनता उत्पन्न करने वाले दुष्परिणाम हैं।
पहले मनोयोग, बचनयोग और काययोग के भेद खे तीन प्रकार को योग कहा गया है, उसका दुष्ट प्रणिधान करना अर्थात् सामा. यिक रूप ध्यान के अवसर पर मन वचन काय को क्रोध मान माया लोभ सहित प्रवीना लनोदुष्प्रणिधान, वनदुष्प्रणिधान और काय दुष्प्रणिधान पहलाता है । सामायिक करते समय घर संबंधी अच्छेबुरे कामों का विचार करना मनो दुष्प्रणिधान है । सामायिक के समय निष्ठुर एवं लावध माषा का प्रयोग करना वचन दुष्प्रणिधान है। इसी प्रकार शरीर से दुष्ट अर्थात् सावध व्यापार करना कायदुष्प्रणिधान है, जैसे अप्रमार्जित और अप्रतिलेखित भूमि पर हाथ-पैर आदि फैलाना । મરણ ન રહેવું અને (૫) અનવસ્થિત રૂપથી સામાયિક કરવી. આ પાંચ અતિચાર આત્મામાં મલીનતા ઉત્પન્ન કરનારાં દુષ્પરિણામ છે.
પહેલા મગ, વચનગ અને કાયયોગના ભેદથી ત્રણ પ્રકારના ચોગ કહેવામાં આવ્યા છે, તેનું દુષ્ટ પ્રણિધાન કરવું અર્થાત્ સામાયિક રૂપ ધ્યાનના અવસર પર મન વચન કાયાને ક્રોધ, માન, માયા અને લોભ સહિત પ્રવર્તાવવા મને દુપ્રણિધાન વચનદુપ્રણિધાન અને કાયદુપ્પણિધાન છે. સામાયિક લીધી હોય ત્યારે નિષ્ફર તેમજ સાવભાષાને પ્રવેગ કરે વચનદુપ્રણિધાન છે. એવી જ રીતે શરીરથી દુષ્ટ અર્થાત્ સાવદ્ય વ્યાપાર કરે કાયદુપ્રણિધાન છે જેમ કે-અપ્રમાર્જિત અને અપ્રતિલેખિત ભૂમિ પર હાથ