________________
दीपिका-नियुक्ति टीका अ. ७ सू. ४९ सामायिकवतस्यातिचाराः ३६७ प्रवृत्तिः ३ इत्येव त्रिविधं योगदुष्टणिधानम् । सामायिक स्मृत्यकरणम् , अनेकाग्रत्वं स्मृत्यनुपस्थानम् न ज्ञायते 'किं मया पठित-किंवा न पठिनम्' इत्येवमेकाग्रतारहितत्वं स्मृत्यकरणमवगन्तव्यम् ४ सामायिकस्याऽनवस्थितस्य करणम् , अव्यवस्थितं सामायिकस्य करणम् ५। तथा इ-सनोयोगदुष्पणिधानादयः पञ्च. ध्यानविशेषरूप सामायिकस्याऽतिचाराः ॥४९।।
तत्वार्थनियुक्ति:-पूर्व तावद् यथाक्रमं तृतीयगुणवतस्याऽनर्थदण्डविरतिलक्षणस्य कन्दर्पादयः पश्चाविचाराः पतिपादिताः, सम्पति-क्रमागास्य द्वादशव्रतेषु नवमलक्षणस्य प्रथम शिक्षानतस्य सामायिकत्रतस्य मनोयोगदुष्प्रणिधानादीन् पञ्चाविचारान प्ररूपयितुमाह-'लामोइघल्ल मणदुप्पणिहाणाशा पंच अइ. यारा' इति, सामायिकस्य प्रथम शिक्षाव्रतविशेष रूपसामायिक व्रतस्य मनोयोगप्रकार का योगदुष्प्रणिधान है।
(४) सामायिक का स्मरण न करना, एकाग्रता न रहना, यह भी मालुम न रहता कि मैंने क्या पढ़ा है और क्या नहीं पड़ा है। इस प्रकार मन का एकाग्र न रहना स्मृत्यकरण समझना चाहिए।
(५) सामायिक अनवस्थित करना अर्थात् व्यवस्थितरूप से न करना।
इस प्रकार मनोदुष्प्रणिधान आदि ध्यानविशेषरूप समायिकत्रत के पांच अतिचार हैं ॥४९॥
तत्त्वार्थनियुक्ति-पहले क्रम के अनुसार अनर्थदण्डविरति नामक तीसरे गुणव्रत के कन्दर्प आदि पाँच अतिचार प्रतिपादन कियेगये हैं। अब क्रमप्राप्त वारह व्रतों में से नौवें और शिक्षाबतों में पहले लामा. यिकत्रत के मनो दुष्प्रणिधान आदि पांच अतिचारों की प्ररूपणा करते हैंसामायिव्रत के योग दुष्प्रणिधान आदि पांच अतिचार हैं યોગદુપ્રણિધાન છે.
(૪) સામાયિકનું સ્મરણ ન કરવું, એકાગ્રતા ન રહેવી, એ પણ ખબર ન પડે કે મેં શું વાંચ્યું છે અને શું નથી વાંચ્યું? આ રીતે મનની એકાગ્રતાનો અભાવ મૃત્યકરણ સમજવું ઘટે.
(૫) સામાયિક અનવસ્થિત કરવી અર્થાત્ વ્યવસ્થિત રૂપે ન કરવી.
આ રીતે અને પ્રણિધાન આદિ ધ્યાનવિશેષ રૂપ સામાયિક વ્રતના પાંચ અતિચાર છે. ૧૪
તત્ત્વાર્થનિર્યુક્તિ–પહેલા કેમના અનુસ૨ અનર્થદડવિરતિ નામક ત્રીજા ગુણવ્રતના કન્દર્ષ આદિ પાંચ અતિચાર પ્રતિપાદન કરવામાં આવ્યા હવે કમખામ બાર વ્રતો પૈકી નવમાં અને શિક્ષાવતેસાના પહેલા સામાયિક વ્રતના મને દુપ્રણિધાન આદિ પાંચ અતિચારોની પ્રરૂપણા કરીએ છીએ