________________
दीपिका-नियुक्ति टीका म.७ ५. ५१ पौषधोपवासव्र तस्यातिचारा: ३८१ खितोच्चारमस्त्रवणभूमिः ३ अपमाजिख-दुष्प्रमाजिवोच्चारमस्रवणभूमिः ४ पोष. धोपवास व्रतस्य सम्यगमनुपालनश्चत्ति ५ पञ्चाविचाराः। तत्र-शव्यासंस्तारकाणां न सर्वथा प्रतिलेखनञ्च प्रथमः १ तेषां शय्यासंस्तारकाणां न सर्वथा प्रमा. जैनम् अन्यमनस्कत्या प्रमार्जनं च द्वितीयः २ एवमेवोच्चारणवणभूमौ क्रमेण प्रकारद्वये तृतीय-चतुर्थौ ३-४ प्रवचनोक्तविध्यनुसारेण पोपधोपचासवतस्य सम्यगनुपालनाऽभावः, व्रतसमये-आहारशरीरसत्कार मैथुनादि विविधव्यापाराणामनुचिन्तनश्च पञ्चमः ५ इति, तन-प्रतिलेखनं सचित्ताऽचित्तमिश्र स्थावरत्रसजन्तु शून्यत्वेन शम्पादेचक्षुषा निरीक्षण, प्रमार्जनन्तु -रजोहरणादिना सम्माखित शय्यासंस्तारक (२) अप्रमार्जित-दुष्प्रमार्जित शय्यासंस्तारक (३) अप्रतिलेखित-दुष्प्रतिलेखित-उच्चारप्रस्त्राणभूमि (४) अप्रमार्जितदुप्पमाजिल-उच्चारमनवणभूमि और (५) पौषत्रत का सम्यक अननुपालन ।
(१) शमा और संभारे का लर्वथा ही प्रतिलेखन न करना अथवा असावधानी से प्रतिलेखन करला प्रथम अतिचार है । (२) शय्या और संस्तारक का बिलकुल प्रमार्जन न करना अथवा अन्यमनस्क भाव से प्रमार्जन करना दूसरा अतिचार है । (३-४) हली प्रकार उच्चार भूमि और प्रस्त्रवणभूमि का प्रतिलेखन और प्रधान न करना था सम्यक प्रकार से प्रतिहेखन प्रमार्जन न करना तीसरा और चौथा अतिचार है। (५) आगमोक्त विधि के अनुसार पौष धवन का सम्यक प्रकार से पालन न करना, यह पौषधवत का पांचों अतिचार है।
शया और हतार नन था स्थावर जीव तो नहीं है, यह प्रतिभित-२ या२५भूमि (४) मप्रभाति-प्रमानित-न्यार. प्रसपासूमि मने (५) पौषधवत सभ्य भननुपालन. (१) शय्या मन સંથારાનું સર્વથા જ પ્રતલેખન ન કરવું અથવા અસાવધાનીથી પ્રતિલેખન કરવું પ્રથમ અતિચાર છે. (૨) શા અને સંસ્તાશ્કનું બિલકુલ પ્રમાર્જન ન કરવું અથવા અન્યમનસ્કભાવથી પ્રમાર્જન કરવું બીજો અતિચાર છે. (૩-૪) આવી જ રીતે ઉચારભૂમિ અને પ્રસ્ત્રવણભૂમિનું પ્રતિલેખન અને પ્રમાજને ન કરવું અથવા સમ્યફ પ્રકારથી પ્રતિલેખન પ્રમાર્જન ન કરવું ત્રીજા અને ચોથા અતિચાર છે. (૫) આગએક્ત વિધિના અનુસાર પૌષધવ્રતનું સમ્યકપ્રકારથી પાલન ન કરવું, એ પૌષધવતને પાંચમો અતિચાર છે.
શયા અને સંથારામાં ત્રસ અથવા સ્થાવર જીવ તે નથી એ જોઈ