________________
दीपिका-नियुक्ति टीको अ.७ खु.५३ सारणान्तिक संलेखनाया पञ्चातिचारा: ३८९ इति । यथा संविभागस्य पञ्चाऽतिचारा ज्ञातव्याः, न समाचरितव्याः, तद्यथासचित्तनिक्षेपणम् १ सचित्तपिधानम् २ कालतिक्रपदानम् ३ परव्यपदेशः ४ मत्सरता ५ इति ॥५२॥
मूलम्-सारणंतिय लंलेहणाजोलणाए इहलोगासंसप्पओगाइया पंच अइयारा ॥५३॥
छाया-मारणान्तिकसंलेखनाया जोषणा इहलोकाऽऽशंसा प्रयोगादिकाः पश्चातिचाराः ॥५३॥
तत्त्वार्थदीपिका-पूर्वस्त्रेऽतिथिसंविभागवतरूपस्या- ऽन्तिमशिक्षाव्रतस्य द्वादशसु द्वादशस्य सचित्तनिक्षेपणादिकाः पश्चातिचागः घरूपिता, द्वादशवत पालनानन्तर-मासन्नमरणं सम्भाव्य यथाऽवसर श्रावकै संलेखनाऽवश्यं कर्तव्या सूत्र के प्रथम अध्ययन में कहा है-पथालविलागवत के पांच अतिचार जानना चाहिए मगर उनका आचरण नहीं करना चाहिए। वे अतिचार यों हैं-(१) चित्तनिक्षेपणता (२) खचित्तपिधानता (३) कालातिक्रमः दान (४) परव्यपदेश और (५) मत्सरता ॥५२।।
'मारणतिय लंहणा' इत्यादि।
मारणान्तिकालखना जोषणा के इहलोकाशंसा प्रयोग आदि पांच अतिचार हैं ॥५३॥ ____ तत्वार्थदीपिका--पूर्वसूत्र में अन्तिम शिक्षावत, बारह व्रतों में बारह वें अतिथिसंविला के वित्तनिक्षेरण आदि पांच अतिचारों का प्ररूपण किया गया है। बारह व्रतों का पालन करते हुए श्राधक को जब अपना भरण सन्निकट प्रतीत हो तब अचार आने पर संले. खना अवश्य करना चाहिए । लंलेखना का आशय है-कषाय और પ્રથમ અધ્યયનમાં કહ્યું છે-અતિથિસંવિભાગ વતના પાંચ અતિચાર જાણવા જોઈએ પરંતુ તેમનું આચરણ કરવું જોઈએ નહીં. આ અતિચાર આ છે– (१) सथित्तनिपत (२) सथित्तपिधानता (3) अतिमहान (४) १२વ્યપદેશ અને મત્સરતા. પરા
'मारणांतिय संलेहणाजोखणाए' त्या
સૂત્રાર્થ–મારાન્તિકસંલેખનાજષણાના ઈહલકાશંસાપ્રયોગ આદિ પાંચ અતિચાર છે. પલા
તત્વાર્થદીપિકા–પૂર્વસૂત્રમાં અન્તિમ શિક્ષાવત, બાર વતેમાં બારમા અતિથિસંવિભાગના સચિત્તનિક્ષેપણ આદિ પાંચ અતિચારોનું પ્રરૂપણ કરવામાં આવ્યું છે. બારવ્રતનું પાલન કરતા થકા શ્રાવકને જ્યારે પિતાનું મરણ સમીપ છે તેવી ખાત્રી થાય ત્યારે અવસર આવવા પર સંલેખના અવશ્ય કરવી જોઈએ,