________________
दीपिका-नियुक्ति टीका अ.७ सू. ५२ द्वादशवते निक्षेपणादि पञ्चातिचाराः ३८७ एवं-सचित्तविधानम्, सचित्तेन सुरणकन्दपनपुष्पादिनाऽशनपानादि चतुर्विधाहारस्य पिधानम् अदानवुद्धयाऽऽच्छादनम् , सचित्तपिधानम् , अशनादिकं सचित्तेनाऽऽच्छादितं सत् साधको न गृह्णन्तीति बुद्धया सचित्तेन स्थगयतीति भावः २ कालातिक्रमस्तु-श्रमणानामुचितां भिक्षावेलामतिक्रम्य उल्लंघ्य भोजनम् , यद्वा-साधूनां भिक्षार्थ मागमनकालात् मागेन भोजनम्-कालातिकमः उच्यते । स चाऽयं कालातिक्रमो भिक्षाग्रहीतुः श्रमणस्याऽपीतिकारको भवति-अदानश्चेति भावः ३ परव्यपदेशस्तु-चतुर्थ-षष्ठाऽष्टम भक्तादि पौषधोपवासतपारणावेलायां भिक्षार्थ समागतं स्पष्टतयाऽनादिकं पश्यन्तमपि श्रमणं प्रति परस्येदमन्नादिकं वर्ततेन ममेति, तस्मात्-न दातुमर्हामि-इत्येवमपरमार्थतः कथनं परव्यपदेशः, परमार्थ
(२) सचित्तपिधान-लचित्त सूरण कन्द, पत्र, पुष्प आदि से अशन पान आदि चार प्रसार के आहार को ढंक देना अर्थात् साधु को न देने की भावना से आच्छादित कर देना सचित्तपिधान अतिचार है। क्यों कि सचित्त वस्तु से आच्छादित आहार को साधु ग्रहण नहीं करते हैं।
(३) कालातिकल-साधुओं के भिक्षाकाल को टाल कर भोजन कर लेना, वा यद्यपि साधु का भिक्षा काल दिन का ही है, अतः दान न देने की इच्छा से रात्रि भोजन करना इत्यादि यह कालातिक्रम भिक्षा ग्रहण करने वाले श्रमण के लिए अप्रीतिकर होता है और इससे दान का अभाव भी होता है।
(४) परव्यपदेश-उपवास, वेला, तेला आदि की तपस्या करने वाले या नित्य भोजी श्रमण के भिक्षार्थ उपस्थित होने पर सामने | (૨) સચિત્તપિધાન-સચેત સૂરણકદમૂળ, પત્ર, પુષ્પ આદિથી અશનપાન આદિ ચાર પ્રકારના આહારને ઢાંકી દેવ અર્થાત્ સાધુને ન વહોરાવવાની ભાવનાથી ઢાંકી દેવું સચિત્તપિધાન અતિચાર છે કારણ કે સચેત વસ્તુથી આચ્છાદિત આહારનો સાધુ ગ્રહણ કરતા નથી.
तिम-साधुसना लक्षाने टणीन, अर्थात साधना ભિક્ષાકાળ દિવસને જ હોય આથી દાન ન આપવાની ઈચ્છાથી રાત્રિભેજન કરવું વગેરે–આ કાલાસિકમ ભિક્ષા ગ્રહણ કરનારા શ્રમણ માટે અપ્રીતિકર હોય છે અને આથી દાનને અભાવ પણ થાય છે.
(૪) પરવ્યપદેશ-ઉપવાસ, છઠું અદમ વગેરેની તપસ્યા કરનારા અથવા નિત્ય ભજન લેનાર શ્રમણનું ભિક્ષાથે ઉપસ્થિત થવા પર નજર સામે