________________
दीपिका-नियुक्ति टीका अ.७ ल्लू.५२ द्वादशवते निक्षेपणादि पञ्चातिचारा: ३८५ यद्वा-स्वयं सुस्थितो-दातुं शुद्धोऽपि परस्मै दातुं कथनम् , यथा-'अहङ्कार्यान्तरसंलग्नोऽस्मि त्वन्देहि' इति व्यपदेशः परव्यपदेशः ४ अन्यस्य दातुर्गुणाऽसहनं मात्सर्यम् ५ उत्तचोपालकदश ङ्गे मथमाऽध्ययने-'तयाणंतरं च णं अहासंविभागल लक्षणोधालएणं पंच अधारा जाणियव्या, न समायरियधा, तं जहा-लचिन्तनिवखेषणथा १ चित्तपेहणथा २ कालाइकमे ३ परब्धपएच ४ लच्छत्थिा ५।।
छाया-तदनन्तरं यथा संविभागस्य श्रमणोपासकेन पंचाऽतिचारा ज्ञातव्याः तद्यथा-सचित्तनिक्षेपणता- सचित्तविधालता-कालातिकमा-परव्यपदेशः मत्स. रिता इति ॥५२॥
तत्यार्थ नियुक्ति:--पूर्व तावत् पञ्च णुव्रत-त्रिगुणवत-शिक्षाप्रतत्रयाणां यथाक्रमं पञ्च-पञ्चाऽतिचारा पिताः, सम्मति-चतुर्थस्याऽतिथिसंविभागवतरूपान्तिपशिक्षाव्रतस्थ लचित्तनिक्षेपणादिकान् पश्चाविचारान् प्ररूपयितुमाह
(५) अन्य दाता के गुणों को बहल न करना मालय नामक अतिचाप है।
ভঘাড়ল জুজ স্ব গুঘল ঐ ক্ষা লাআন্ধ को अतिथिलधिशागत के पांच अतिचार जानना चाहिए परन्तु उनका आचरण नहीं मारना चाहिए । ने पांच अतिचार इस प्रकार है-(१) सचित्तनिक्षेपणला (२) रूचिसपिधानता (३) कालतिक्रम (४) परव्यपदेश और (६) पररूदिता ॥५२॥ ___ तत्वार्थनियुक्ति-पहले पांच अणुव्रतों के, तीन गुणन्ननों के तथा चार में से तील शिक्षात्रों के पांच-पांच अतिचारों का कथन किया जा चुका है। अथ चौथे शिक्षाप्रत अतिथिसंविभाग के सचित्तनिक्षेप आदि पांच अतिचारों का प्ररूपण करते हैं
(૫) અન્ય દાતાના ગુણને સહન ન કરવા માત્સર્ય નામક અતિચાર છે.
ઉપાસકદશાંગ સૂત્રના પ્રથમ અધ્યયનમાં કહ્યું છે–શ્રમ પાસકે અતિથિ. સંવિભાગ વતના પાંચ અતિચાર જાણવા જઈએ આ પાંચ અતિચાર આ प्रमाणे छ-(१) सथित निक्षेपत। (२) सथित्त विधानता (3) सातिम (४) ५२०यपहेश म२ (५) मत्सरित'. ॥५२॥
તવાર્થનિર્યુક્તિ-આની પહેલા, પાંચ અણુવ્રતિના, ત્રણ ગુણવ્રતના તથા ૪ ચારમાંથી ત્રણ શિક્ષાત્રતાના પાંચ-પાંચ અતિચારોનું કથન કરવામાં આવ્યું છે હવે ચોથા શિક્ષાવ્રત અતિથિ વિભાગના સચિત્તનિક્ષેપ આદિ પાંચ અતિચારોનું પ્રરૂપણ કરીએ છીએ
त० ४९