________________
तत्त्वार्थसूत्रे
'अतिहिसंविभागस्त' इत्यादि। अतिथिसंविभागस्य-पूर्वोक्तस्याऽतिथि संविभागवतस्याऽन्तिम शिक्षाववरूपस्य सचित्तनिक्षेपणादिका:-सचित्तनिक्षेपणम् १ आदिना-सचित्तपिधानम् २ कालातिक्रमः ३ परव्यपदेशः ४ मात्सर्यम् ५ चेत्येते पञ्चातिचारा आत्मनो मालिन्यापादका दुप्परिणतिविशेपा भवन्ति । तत्र सचित्तनिक्षेपणं तावत्-अशनपानखादिमरवादियरूपचतुर्विधाऽऽद्वारस्य सचित्तेषु कमळकदलीपत्रादिपु त्रीहियरमोधूम शाल्यादि सस्ये पु निक्षेपणम् , अदानबुद्धया स्थापनम् , इत्येवं सचित्तनिक्षेपणमा सेयम् १ अन्नादिक मोदनखाधादि सचित्ते निक्षिप्तं सत् श्रमणाः खल न गृहन्ति इत्यतो मया देयमशनादिक मुपस्थाप्यते, किन्तु-साधको नाऽऽददत इति मम लामोऽयं भविष्यतीति जानात्यसावितिभावः ।
अन्तिम शिक्षाबत अतिथि विभाग के पांच अतिचार हैं-(१) सचिनिक्षेपण (२) लचित्तपिधान (३) हालातिकम (४) परव्यपदेश और (५) मात्सर्य । ये पांच अतिचार आत्मा में बलीनता उत्पन्न करने वाले दुष्परिणमनरूप हैं। इनका अर्थ इस प्रकार है
(१) सचित्तनिक्षेपण-अशन, पान, खादिम और स्वादिम रूप चारों प्रकार के आहार को कमल या केले के सचित्त पत्ते श्रादि के ऊपर या व्रीहि, यव, गेहूं, शालि आदि धान्य के ऊपर, न देने की बुद्धि से, रख देना। ____अन्न आदि ओदन तथा खाद्य आदि जो सचित्त के ऊपर रक्खा हुआ होता है, उसे साधु अहण नहीं करते, अतएव मैं तो अशनादि उनके समक्ष उपस्थित करूंगा मसर लेंगे नहीं, इससे मुझे लाभ ही होगा, ऐसा जानकर गृहस्थ सचित्तनिक्षेपण करे तो अतिचार होता है।
1 અતિમ શિક્ષાત્રત અતિથિસંવિભાગના પાંચ અતિચાર છે-(૧) સચિત્તनिक्षपाय (२) सचित्तविधान (3) तिम (४) ५२०यपहेश मने (4) માત્સર્ય આ પાંચ અતિચાર આત્મામાં મલીનતા ઉત્પન કરવાવાળા દુષ્પરિમન રૂપ છે. તેમને અર્થ આ પ્રમાણે થાય છે
(१)सथित्तनिया-मशन, पान, माध मने स्वाध ३५ ारे प्रारना આહારને કમળ અથવા કેળના સચેત પાંદડાં આદિની ઉપર અથવા ચોખા, જવ, ઘઉં, ડાંગર વગેરે ધાન્યની ઉપર, ન આપવાની બુદ્ધિથી રાખી દેવા.
(૧) અન્ન આદિ ચખા (ભાત) તથા ખાદ્ય આદિ જે સચેતની ઉપર રાખેલા હોય છે, તેને સાધુ ગ્રહણ કરતા નથી આથી હું તે અશનાદિ તેમની સમક્ષ ઉપસ્થિત કરીશ પણ તેઓ સ્વીકારશે. નહીં, આથી મને તો લાભ જ થશે, આમ જાણીને ગૃહ સચિતનિક્ષેપણ કરે તે અતિચાર લાગે છે.