________________
दीपिका-नियुक्ति टीका अ.७ १.५२ द्वादशवतै निक्षेपणादि पञ्चातिचाराः ३८३
मूलम्-अतिहिसंविभागस्त सचित्तणिस्खेवणाइया पंचअइयारा ॥५२॥
छाया-अतिथिसंविभागस्य सचित्तनिक्षेपणादिका पञ्चातिचाराः । ५२॥
तत्वार्थदीपिका-पूर्वसूत्रे-पौषधोपचास व तस्याऽमतिलेखिन-दुष्पनिलेखित शयपासंस्तारादिकाः पश्चातिचारा प्रदर्शिताः सम्पति द्वादशत्रने द्वादशस्य निक्षेपणादिकाल् पश्चातिचारान् प्ररूपयितुमाह-'अतिहिलंविभागस्' इत्यादि___ अतिथिसंविभावस्य-पूर्वोक्तान्तिमशिक्षावः स्याऽतिथिसविभाषत्रतस्य सचितनिक्षेपणादिकाः-सचित्तनिक्षेपणम् १ आदिना-सचित्तविधानम् २ काला. तिक्रमः ३ परव्यपदेशः ४ मात्पर्यम् । इत्येते पञ्चातिचारा आत्मनो मालिन्यापादका दुष्परिणतिविशेपाः भवन्ति । तत्र-सचित्तनिक्षेपणं तावत् अदानयुद्धया
'अतिहिसंविभागस्त' इत्यादि
सूत्रार्थ-अतिथिलंधिसागवन के लचित्तनिक्षेप आदि पांव अतिचार हैं ॥५२॥ ___तत्वार्थदीपिका-पूर्व सूत्र में पौषधोपवासव्रत के अप्रतिलेखितदुष्पतिलेखितशय्या संस्तारक आदि पांच अतिचारों की प्ररूपणा की गई, अब श्रावक के वारहवाँ अतिथि संविभाग के पांच अतिचारों की प्ररूपणा करते हैं
पूर्वोक्त अन्तिम शिक्षाव्रत अतिथिसंविभाग के सचित्त निक्षेषण आदि पांच अतिचार है, वे ये हैं-(१) सचित्तनिक्षेपण (२) सचित्तपिधान (३) कालातिकम (४) परव्यपदेश और (५) मारलयं। ये पांच अतिचार आत्मा के मलीन बनानेवाले दुष्परिणमन हैं। इनका अर्थ इस प्रकार है
'अतिहिसंविभागस्य सचित्तणिक्खेवणाइया पच अइयारा' ॥५२॥ સૂત્રાર્થ-અતિથિસંવિભાગવતના સચિત્તનિક્ષેપ વગેરે પાંચ અતિચાર છે. પરા તવાથદીપિકા–પૂર્વસૂત્રમાં પૌષધોપવાસ વ્રતના અપ્રતિલેખિત-પ્રતિ લેખિત શાસંરતારક અદિ પાંચ અતિચારોની પ્રરૂપણ કરવામાં આવી હવે શ્રાવકના બારમાં અતિથિસંવિભાગ વ્રતના પાચ અતિચારની પ્રરૂપણું કરીએ છીએ
પૂર્વોક્ત અતિમ શિક્ષાવ્રત અતિથિસ વિભાગ દ્વતના સચિત્ત નિક્ષેપણ माहि पांय मतियार छे. ते ! प्रमाणे छ-(१) सयित्त निक्षेपy (२) सथित्तपिधान (3) सातिभ (४) ५२०यपहेश भने (4) मत्सय' मा પાંચ અતિચાર આત્માને મલીન બનાવનારા દુષ્પરિણમન છે તેને અર્થ આ પ્રમાણે થાય છે