________________
-
तस्वायसूत्रे तत्त्वार्थदीपिका-पूर्वसूत्र क्रमागतस्य शिक्षाबत द्वितीयस्य देशावकाशिकव्रतस्याऽऽनायनप्रयोगादयः पञ्चाविचाराः प्ररूपिताः सम्प्रति-यथाक्रममाप्तस्य पौषधोपचासस्य तृतीयशिक्षाव्रतरयाऽमतिलेखितदुष्मतिलेखित-शय्यासंस्तारादिकान् पश्चातिचारान् प्ररूपयितुमाह-'पोसहोववासस्से' त्यादि । पौषधोपवासस्य तृतीयशिक्षाव्रतस्याऽप्रतिले खित-दुप्पतिलेखित-शयमा संस्तारादिकाः पञ्चाऽतिचारा अतिक्रमा आत्मनो मालिन्याऽऽपादका दुष्परिणतिविशेषा भवन्ति । तत्रा-ऽप्रतिलेखित-दुष्पतिलेखित-शव्यासंस्तारः १ अप्रमार्जितदुष्प्रमार्जितशय्यासंस्तारः २ अपतिलेखित-दुष्पतिलेखितोच्चारप्रस्रवणभूमिः ३ अप्रमार्जित-दुष्प्रमार्जितोच्चारप्रसवणभूमिः ४ पौषधोपवासस्य सम्यगननुपालनम् ५ इत्येवं पञ्च पौषधोपचासवतस्याऽतिचारा भवन्ति ! तत्र__ तत्वार्थदीपिका-पूर्व सूत्र में क्रमागत द्वितीय शिक्षाबत देशावकाशिक के आनयनप्रयोग आदि पांच अतिचारों का प्ररूपण किया गया है। अब क्रमप्राप्त तीसरे शिक्षानत पौषधोपचासत्रत के अप्रतिले. खित-दुष्प्रतिलेखित शय्यासंस्तारक आदि पांच अतिचारों की प्ररूपणा करते है
तीसरे शिक्षाबत पौषधोपवास के पांच अतिचार हैं जो आत्मा में मलीनता उत्पन्न करने वाले दुष्परिणमनरूप हैं। उनके नाम इस प्रकार है-(१) अप्रतिलेखित-दुष्प्रतिलेखित शय्यासंस्तार (२) अप्रमार्जित-दुष्प्रमार्जित शय्यासंस्तार (३) अप्रतिलेखित-दुष्प्रतिलेखितउच्चारप्रस्रवणभूमि (४) अप्रमार्जित-दुरमार्जित उच्चार प्रस्रवणभूमि
और पौषधोपचाल का सम्यक् प्रकार से अननुपालन । ये पांच पौष धोपचासव्रत के पांच अतिचार हैं।
તત્ત્વાર્થદીપિકા–પૂર્વસૂત્રમાં કુમાગત દ્વિતીય શિક્ષાવ્રત દેશાવકાશિકના આનયનપ્રવેગ આદિ પાંચ અતિચારોનું પ્રરૂપણ કરવામાં આવ્યું છે. હવે કેમપ્રાણ ત્રીજા શિક્ષાવ્રત પૌષધપવાસ વ્રતના અપ્રતિલેખિત-પ્રતિલેખિત શય્યાસંસ્તારક આદિ પાંચ અતિચારોની પ્રરૂપણ કરીએ છીએ
ત્રીજા શિક્ષાવ્રત પૌષધેપવાસના પાંચ અતિચાર છે જે આત્મામાં મલીનતા ઉત્પન્ન કરવાવાળા દુષ્પરિણમન રૂપ છે તેમના નામ આ પ્રમાણે छ (१) मप्रतिवमित-हुप्रतिभित शय्यास ता२ (२) मप्रभालित-दुष्प्रभाજિત શય્યાસંસ્કાર (૩) અપ્રતિખિત-દુષ્પતિલેખિત-ઉચારપ્રસ્ત્રવણભૂમિ ૫) પૌષધોપવાસનું સભ્ય પ્રકારે અનનુપાલન આ પાંચ પૌષધોપવાસ વ્રતના અતિચાર છે.