________________
तत्त्वार्थसूत्रे संजुत्ताहिगरणे, उपभोगपरिभोगाइरित्ते' इति, अनर्थदण्डविरमणस्य श्रमणोपासकेन पञ्चातिचारा ज्ञातव्याः, न समाचरितव्याः, तपथा-कन्दर्प:-कौकुच्यम्भौखयम्-संयुक्ताधिकरणम्-उपभोगपरिभोगाऽतिरिक्तत्वम् , ति ॥४८॥
मूलम् लामाइयस्ल मणदुप्पणिहाणाइया पंचअइयारा ॥४९॥ छाया-सामायिकस्य मनोदुष्प्रणिधानादिकाः पश्चातिचाराः ॥४१॥
तत्वार्थदीपिका-पूर्वमूत्रे यथाक्रमागतस्याऽनर्थदण्डविरतिलक्षण दृतीयशुणवतस्य कन्ददियः पञ्चाविचाराः प्ररूपिताः, सम्पत्रि-सामायिक व्रतस्य प्रथमशिक्षाव्रतस्य द्वादशव तेषु नवमस्य मनोदुष्प्रणिधानादिकान् पश्चातिचारान् प्रतिपादयितुमाह-'लामाहाल लणदुपपणिहाणाझ्या पंच अइयारा' इति, सामायिकस्य पूर्वोक्त सामायिकत्रतरूपपथमशिक्षावतस्य मनोदुष्पणिधानादिकाः -मनोदुष्पणिधानम् १ आदिना-चोदुष्मणिधानस् २ कायदुप्प्रणिधानम् ३ अतिचार जानना चाहिए परन्तु उनका आचरण नहीं करना चाहिए। वे अतिचार इस प्रकार हैं-कन्दर्प, कौकुच्य, मौखर्य, संयुक्ताधिकरण और उपभोगपरिभोगातिरिक्तत्व ॥४८॥
'सामाइयरत नणदुप्प' इत्यादि सूत्रार्थ-सामायिशवत के मनादुष्प्रणिधान आदि पांच अतिचार है॥४०॥
तत्वार्थदीपिका-पूर्वमन्त्र में क्रमागत अनर्थदण्डविपणनत के कन्दर्प आदि पांच अतिचारों का प्रतिपादन किया गया, अब प्रथम शिक्षाव्रत एवं वारह व्रतों में से नव में सामायिकत्रत के मनो दुष्प्रणिधान आदि पांच अलिचारों की प्ररूपणा करते हैं
पूर्व कथित पहले शिक्षाबत सामायिक के पांच अतिचार हैं-(१) मनो दुष्प्रणिधान (२) वचनदुष्मणिधान (३) कायदुष्प्रणिधान (४) તેમનું આચરણ કરવું જોઈએ નહીં આ અતિચાર આ પ્રકારે છે-કન્દપ, કૌમુખ્ય, મૌખર્ય, સંયુકતાધિકરણ અને ઉપગ પરિભેગાતિરિક્તત્વ. ૪૮
'सामाइयस्त्र मणदुप्पणिहाणाइया' त्या સૂત્રાર્થ–સામાયિક વ્રતનાં મન દુપ્પણિધાન આદિ પાંચ અતિચાર છે. ૪
તત્વાર્થદીપિકા–પૂર્વ સૂત્રમાં કમાગત અનર્થદઢ વિરમણ વ્રતના કન્દર્પ આદિ પાંચ અતિચારનું પ્રતિપાદન કરવામાં આવ્યું, હવે પ્રથમ શિક્ષાવ્રત અને બાર તે પૈકીના નવમાં સામાયિક વ્રતના મનદુપ્રણિધાન આદિ પાંચ અતિચારોની પ્રરૂપણ કરીએ છીએ___ थि: पहसा शिक्षाप्रत सामायिना पांय अतियार छ-(१) भनाहुप्रणिधान (२) श्यनप्रधान (3) अयप्रधान. (४) सामायितुं