________________
३६०
तत्वार्थ सूत्रे
।
- कन्दर्पः १ कौकुच्यम् २ आादिना - मौखर्यम् ३ संयुक्ताधिकरणम् ४ उपभोगपरिभोगातिरिक्तम् ५ इत्येते पञ्श्चाविचारा आत्मनो मालिन्याssपादका दुष्परिणतिविशेषा भवन्ति । तत्र कन्दर्प - सामरद्धेतुभूतोऽश्लील वाक्प्रयोगोऽपि कन्दर्पपदेनो-पचर्यते, तथा च- महासमिथोऽसभ्याऽशिष्टाकपयोगः कन्दर्पः १ भ्रू - नेत्रोष्ठ-वदनादिविकारपूर्वका परिहासादिजनको माण्डचारणस्येव कायिको व्यापारः । कौकुच्यम् - कुत्सितनासिका - नयनोष्ठादि संकोचनादि युक्तस्य कुक्कुचस्य भावः कौकुन्यमिति व्युत्पत्तेः तच्च - चौकुच्य मनेकविधम्भवति भाण्ड चारणादिविडम्बन क्रियासदृशक्रिया रूपत्वात् । यद्वा- कुत्सितः कुचः - भ्रूनेत्र - नासिकादिसंकोचनादि क्रियायुक्तः कुकुचत्तस्य भावः कौकुच्य सित्येदअनर्थदंडविरमणव्रत के पांच अतिचार हैं- (१) कन्दर्प (२) कौकुच्प (३) मौर्य (४) संयुक्ताधिकरण और (५) उपयोगपरिभोगातिरिक्त | ये पांचों अतिचार आत्मा में पलीनता उत्पन्न करने वाले दुष्परिणामरूप हैं । इनका स्वरूप इस प्रकार है
1
(१) कन्दर्प अर्थात् काम । जो वचन कन्दर्प का कारण होता है वह भी कन्दर्प कहलाता है । तात्पर्य यह है कि हंसी-मजाक से युक्त असभ्य और अशिष्ट वचन प्रयोग करना कन्दर्प नामक अतिचार है ।
(२) भौंह, नेत्र होठ और मुख आदि को विकृत करके, दूसरों को हंसाने के लिए भांड के समान जो शारीरिक चेष्टा की जाती है, उसे कौकुच्य कहते हैं । कौकुच्य कई प्रकार से किया जा सकता है, क्यों कि वह भांडों एवं चारणों की विडम्बना-क्रिया के समान होता है। अथवा कुत्सित कुच अर्थात् भौंह, नेत्र, नासिका ओदि के संकोचन की क्रिया से युक्त, उसका भाव कौकुच्य कहलाता है ।
(3) भौमर्य (४) संयुक्ताचिरा भने ( 4 ) उपभोगपरिभोगातिरिक्त भा પાંચે અતિચાર આત્મામાં મલીનતા ઉત્પન્ન કરનારા દુષ્પરિશુામરૂપ છે. એમનું સ્વરૂપ આ પ્રમાણે છે
(૧) કન્દ અર્થાત્ કામ જે વચન કન્દનું કારણ હાય છે તે પણુ કન્તપ કહેવાય છે. તાત્પર્ય એ છે કે ઠ્ઠા-મશ્કરીથી યુકત અસભ્ય અને अशिष्ट वयनप्रयोग ४२वा उन्दर्प मतियार छे. (२) अमर, नेत्र, होड, અને મુખ વગેરેને વિકૃત કરીને, ખીજાને હસાવવા કાજે વિષકની માફક > જે શારીરિક ચેષ્ટા કરવામાં આવે છે તેને કૌમુચ્ય કહે છે. કૌમુચ્ય ઘણી રીતે કરી શકાય છે કારણ કે તે ભાટ અને ચરણેાની વિડમ્બના—ક્રિયાની જેવુ હાય છે અન્યથા કુત્સિત કુચ અર્થાત્ ભ્રમર, નેત્ર, નાસિકા, આદિના સ ંકોચનની ક્રિયાથી યુકત, તેના ભાવ કોગ્ય કહેવાય છે. (૩) મુખરનેા