________________
%D0
तत्त्वार्थसूत्र उक्तञ्चोपासकदशाङ्गे १ अध्याये-'थूल मुसावायवेरमणस पंच अइ. धारा जाणियन्या, न समायरियन्या, तं जहा सहसभक्खाणे-रहसाभक्खाणे-लदारसंतभेए-मोसोवएसेए-कडलेहकरणे' इति । स्थूलमृपावाद विरमणस्य पञ्चातिचारा ज्ञातव्याः, न समाचरितव्याः, तद्यथा सहसाभ्याख्या नम्-स्वदारमन्त्रभेदः मृपोपदेशः- कूटलेखकरणं च-' इति ॥४२॥
मूळम्-तइयल्स तेडाहडाइया पंच अइयारा ॥४३॥ छाया--तृतीयस्य स्तेनाहनादिकाः पञ्चातिचाराः ॥३॥
तत्वार्थदीपिका-पूर्वसूत्रे-क्रमप्राप्तस्य स्थूल मृपावादविरमणस्य द्वितीया | वनस्य सहसाभ्याख्यानादिकाः पश्चातिचाराः मरूपिताः, सम्पति स्तेनाहृतादिकान् पञ्चातिचारान् प्ररूपयितुमाह-'तक्ष्यस्स तेडाहडाइया पंच अश्यारा' इति । कृतीयस्य स्थूलादत्तादानविरतिलक्षणस्थाणुव्रतस्य स्तेन्हतादिकाः आदिना-तस्क
उपासकदशांग के प्रथम अध्ययन में कहा है-स्थूलमृषावादविरमणवत के पांच अतिचार जानना चाहिए किन्तु उनका आचरण नहीं करना चाहिए । वे अतिचार यों है-सहसाम्याख्यान, रहस्याभ्या. यान, स्वदारमन्त्रभेद, मृषोपदेश और कूटलेखकरण ॥४२॥ 'तझ्यस्त तेणाहडाइया' इत्यादि।
मूत्रार्थ-स्तेमाहन आदि तीसरे अणुव्रत के अतिचार हैं ॥४३॥ - तत्वार्थदीपिका-पूर्वस्त्र में क्रमप्राप्त स्थूलमृपावाद विरमण नामक दूसरे अणुवन के सहसाभ्याख्यान आदि अतिचार बतलाये गये, अब क्रमप्राप्त स्थूल स्तेय विरमण नामक तीसरे अणुत्रन के स्तेनाहन आदि पांच अतिचारों की प्ररूपणा करते हैं
ઉપાસકદશાંગના પ્રથમ અધ્યયનમાં કહ્યું છે– ધૂળમૃષાવાદ વિરમણ વ્રતના પાચ અતિચાર જાણવા ગ્ય જરૂર છે પરંતુ આચરવા ગ્ય નથી આ અતિચાર આ પ્રમાણે છે-સહસાભ્યાખ્યાન, રહસ્યાભ્યાખ્યાન, સ્વદારમંત્રભેદ, મૃષપદેશ અને ફૂલેખકરણ ૪૨
'तइयम्स वेडोहडाइया पंच अइयारा' त्यादि સૂત્રાર્થ–તેનાહત વગેરે ત્રીજા અણુવ્રતના અતિચાર છે. ૪૩
તત્વાર્થદીપિકા-પૂર્વસૂત્રમાં કમપ્રાપ્ત સ્થળમૃષાવાદ વિરમણ વ્રત નામના બીજા અવ્રતના સહસાભ્યાખ્યાન આદિ પાંચ અતિચાર બતાવવામાં આવ્યા હવે કેમપ્રાપ્ત રધૂળસ્તેય વિરમણ નામના ત્રીજા અણુવ્રતના તેનાહુત ખાદિ પાંચ અતિચારની પ્રરૂપણ કરીએ છીએ