________________
दीपिका-नियुक्ति टीका म.७ रु. ४८ अनर्थदण्डविरमगतस्यातिचारा ३५७ दंडवेरमणव्ययस्स कंदप्प कुक्कुयाइया पंच अइयारा-इति, अनर्थदण्डविरमणव्रतस्याऽष्टमवास्य तृतीयगुणन्न तरूपस्य कन्दर्पकौकुच्यादिका:-कन्दपः । कौकुच्यम् २ आदिना-मौखर्यम् ३ संयुक्ताधिकरणम् ४ उपभोगाऽतिरिक्तम् ५ इत्येते पञ्चातिचारा आत्मनो मालिन्याऽऽपादका दुष्परिणतिविशेषा भवन्ति । तत्र-रागोद्दीपकात्कामोद्दीपकः महासयुक्तोऽअभ्याऽश्लीलवाक्मयोगः कन्दर्प इति व्यवहियते १ एतदेव वाग् व्यापारणं-हसनश्च मोहनीयको दयसमावेशाद् दुष्कायकर्मप्रयुक्तं वाग्व्यापारोपसर्जनकायव्यापारप्रधानं कौकुच्य मुच्यने, कुकुचस्य कुत्सितसंकोचनादि क्रियायुक्तस्य भावः कौकुच्यम्, भाण्डचेष्टितवत्मुख-नासा-भू-नेत्रादीनां वैरूप्यकरणेन हास्योत्पादनमित्यवमेयः २ धाष्ट्य. ___ अनर्थदण्डविरमणत्रत के पांच अतिचार हैं-(१) कन्दर्प (२) कौकु. च्य (३) मौखर्य (४) संयुक्ताधिकरण और (५) उपभोगातिरिक्त । इन अतिचारों का स्वरूप इस प्रकार है
(१) रागभाव के उद्रेक से कामोद्दीपक, हास्ययुक्त, असभ्य, एवं अश्लील वचनों का प्रयोग करना कन्दर्प कहलाता है।
(२) यही वचनव्यापार और हंसी-मजाक मोहनीय कर्म के उद्य के आवेश से जब कायिक कुचेष्टाओं से युक्त होता है, जिसमें वचन का व्यापार गौण और काय का व्यापार प्रधान होता है तब कौकुच्य कहलाता है । कुकुच अर्थात् कुत्सित संकोचन आदि क्रिया से युक्त पुरुष का भाव कौकुच्य कहलाता है। भाण्डों की सी चेष्टाओ के सम्मान मुख, नाक, भौंह, नेत्र आदि को विरूप बना कर दूसरों को हंसाना कौकुच्च का आशय है।
અનર્થદષ્ઠ વિરમણ વ્રતના પાંચ અતિચાર છે-(૧) કન્દર્પ (૨) કૌમુચ્ચ (3) भौम (४) संयुद्धताधि४२ भने (५) Suतिरित भी पतिચારોનું સ્વરૂપ આ પ્રમાણે છે
(૧) રાગભાવના ઉદ્રકથી કામોદ્દીપક, હાસ્યયુક્ત, અસભ્ય અને અશ્લીલ વચનને પ્રગ કરે કન્દર્પ કહેવાય છે.
આ જ વચનવ્યાપાર અને ઠઠ્ઠામશ્કરી મોહનીય કર્મના ઉદયના આવેશથી જ્યારે શારીરિક કુચેષ્ટાઓથી યુક્ત હોય છે. જેમાં વચનને વ્યાપાર ગૌણ અને કાયાને વ્યાપાર મુખ્ય હોય છે ત્યારે કીકુ અર્થાત કુત્સિત સંકેચન આદિ કિયાથી યુક્ત પુરૂષને લાવ કીકુ કહેવાય છે. વિદૂષક જેવી ચેષ્ટાઓની માફક મુખ, નાક, ભ્રમર, નેત્ર આદિને કુરૂપ બનાવીને બીજાઓને હસાવવા કૌકુને આશય છે.