________________
S
दीपिका - नियुक्ति टीका अ.७ सू. ४७ उ० परिभोगपरिमाणत्रतस्यातिचारा: ३५५स्फोटीकर्म - ५ दन्तवाणिज्यम् ६ लाक्षावाणिज्यम् ७ रसवाणिज्यम् ८ विषयाः, णिज्यम् ९ केशवाणिज्यम् १० यन्त्रपीडनकर्म ११ निश्चिनकर्म १२ दवाग्निदापनम् १३ सरोदतडागशोषणम् १४ असतीजनपोषणं १५ चेति एतानि पञ्चदश कर्मादानपदवाच्यानि, तथाहि कर्माणि कठोराणि आदीयन्ते गृह्यन्ते, यद्वा - कठोराणां कर्मणा मादानं ग्रहणं येर्भवति तानिति व्युत्पत्तेः एतानि पश्चदशकर्मादानानि श्रमणोपासका न स्वयं कुर्वन्ति नाऽन्येन करयन्ति, कुर्वन्तं वाभ्यंनाऽनुमोदन्ते । एते पञ्चदशकर्मतः - उपभोगपरिभोगपरिमाणत्र तस्याऽविचारा अवसेयाः एषामय्यारम्भवनच्छेदादिना षट्कायोपमर्दनादिसद्भावादनर्थबहुलवादतिचारत्वम् । एषां सविस्तरं व्याख्या - उपासकदशाङ्गसूत्रे मत्कृताया मगारधर्म संजीविनीव्याख्याया मानन्दस्य व्रतस्वीकारमकरणे एकपञ्चाशत्तम सूत्रे - विलोकनीयेति ॥४७॥
"
कर्म (६) दन्तवाणिज्य (७) लाक्षा वाणिज्य (८) रस वाणिज्य (९) विषवाणिज्य (१०) केश वाणिज्य (११) यंत्रपीडन कर्म (१२) निलछिनकर्म (१३) दवाग्निदापन (१४) सराहूतडागशोषण और (१५) असतीजनपोषण | यह पन्द्रह कर्मादान कहलाते हैं । जिनसे कठिन कर्मों का आदान-ग्रहण होता है उन्हें कर्मादान कहते हैं। श्रमणोपासक इन पन्द्रह कर्मादानों को न स्वयं करते हैं, न दूसरे से करवाते हैं और न करने वाले की अनुमोदना करते हैं । कर्मतः उपभोगपरिभोग परिमाण व्रत के ये पन्द्रह अतिचार हैं । इनमें अग्नि का आरंभ बहुत होता है, जंगल कटवाये जाते हैं और षट्काय का विनाश होता है और अनर्थो की बहुलता होती है, इस कारण ये अतिचार कहे गए हैं । इनकी विस्तार युक्त व्याख्या उपासकदशांग सूत्र में मेरी बनाई हुई 'अगार
(4) छोटी (4) हन्तवाविन्य (७) साक्षावाणिज्य (८) रसवासिन्य (6) विषवाशिन्त्य (१०) शवाविन्य (११) यंत्री उनमें (१२) निस छन (१३) हवासिहापन (१४) सरोडूहूतडागशोषण सुने (१५) असतीलनपोष આ પંદર કોઁદાન કહેવાય છે જેનાથી ભારે કર્માંતુ આદાન-ગ્રહણ થાય છે તેમને કર્માદાન કહેવાય છે. શ્રમણ્ાપાસક આ પંદર કર્માદાનાને સ્વય ગ્રહણ કરતાં નથી, બીજા પાસે તે કરાવતાં નથી અને કરનારાઓને અનુમેદન આપતા નથી કે તઃ ઉપભેાગ પરિભાગપરિમાણ વ્રતના આ પંદર અતિચાર છે. આમાં અગ્નિના આરભ ઘણુા થાય છે, જગલ કપાવાય છે અને છકાયના જીવાની હિંસા થાય છે અને અનર્થ†ની પર પશ ઉત્પન્ન થાય છે આથી એમને અતિચાર કહેવામાં આવ્યા છે. એની વિસ્તારયુક્ત વ્યાખ્યા ઉપાસકદશાંશ