________________
D
दीपिका-नियुक्ति टीका अ.७ स. ४६ दिव्रतस्याति चार निरूपणम् ३५१ पमाणातिक्रमादीन् पञ्चातिचारान् वर्जयित्वा दिग्विरतिलक्षणं प्रथमं गुणवतं सम्यक्तयाऽनुपालनीयम्-उक्तञ्चोषासकदशाङ्गे प्रथमेऽध्ययने-'दिसिव्वयस्त पंच अइयारा जाणियव्या, न समायरियव्वा, तं जहा-उदिलिपरिमा. णाइकमे, अमोदिसि परिमाणाइक्षमे, तिरियदिलि परिमाणाहकमे, खेत्तबुद्धिस्सुइ अंतरडा' । दिग्वतस्य पञ्चातिचारा ज्ञातव्या, न समाचरितव्याः तद्यथा-ऊर्ध्वदिक्परिमाणातिक्रमः-अधोदिक परिमाणातिकमा-विग्दिक प्रमाणातिक्रमः-क्षेत्रवृद्धिः-स्मृत्यन्तर्धानम्-इति ॥४६॥ ___मूलम्-उवसोगपरिभोगपरिमाणस्त सचित्ताहाराड्या पंच अइयारा ॥४७॥
छाया-उपभोगपरिभोगपरिमाणस्य सचित्ताहारादिकाः पञ्चातिचाराः ।४७।
तत्त्वार्थदीपिका-पूर्वसूत्रे दिग्नतस्य-अदिक् प्रमाणातिक्रमादिकाः चाहिए । गृहस्थ श्रावक को ऊचादिकपमाणालिका आदि पांचों अतिचारों से बच कर दिशाविरतिरूप प्रथम गुणव्रत का सम्धक प्रकार से पालन करना चाहिए। उपासकदशांग के प्रथम अध्ययन में कहा हैदिशावत के पांच अतिचार जानने योग्य हैं, आचरण करने योग्य नहीं हैं। वे इस प्रकार हैं-ऊर्ध्वदिप्रमाणातिकम अधोदिकममाणातिक्रम, तिर्यकूदिकप्रमाणातिक्रम, क्षेत्र वृद्धि और स्मृत्यन्तर्धान ॥४६॥
'उपभोगपरिभोग' इत्यादि
उपभोगपरिभोगपरिमाणव्रत के सचित्ताहार आदि पांच अतिचार हैं ॥४७॥
तस्वार्थदीपिका-पूर्व सूत्र में दिगवत के ऊर्ध्वदिक प्रमाणातिक्रम જોઈએ. ગૃહસ્થ શ્રાવકે ઉદર્વદિફપ્રમાણતિક્રમ આદિ પાંચ અતિચારોથી બચીને દિશાવિરતિ રૂપ પ્રથમ ગુણવ્રતનું સભ્યપ્રકારથી પાલન કરવું જોઈએ. ઉપાસકદશાંગના પ્રથમ અધ્યયનમાં કહ્યું છે-દિશાવતના પાંચ અતિચાર જાણવા જેગ્ય છે, આચરણ કરવા યોગ્ય નથી તે આ પ્રમાણે છે-ઉદર્વદિપ્રમાણતિક્રમ, અદિફપ્રમાણતિક્રમ, તિર્યકુદિફ પ્રમાણાતિમ ક્ષેત્રવૃદ્ધિ અને મૃત્યન્તર્ધાન. ૪૬
'उवभोगपरिभोगपरिमाणस्स' त्याह
સૂત્રાર્થ–ઉપભેગપરિભેગ પરિમાણ વ્રતના સચિત્તાવાર આદિ પાંચ भतियार छ. ॥४७॥
તવાર્થદીપિકા–પૂર્વસૂત્રમાં દિવ્રતના ઉદર્વહિપ્રમાણતિક્રમ આદિ