________________
दीपिका-नियुक्ति टीका अ.७ . ४५ पञ्चमस्याणुव्रतस्य पञ्चातिचारनि० ३४१ नाल मठ वैणव नाहकीच लिख्या कुलत्थ चणकादिषु बीजधान्यम्' १॥ इति, तत्र कीनाशो लाइलात्रिपुटः, नालं-मनुष्ठा, पठवैणवं-छारि, आढीतुबरी, इति । तुर्यश्वणका माष शुदगोधूमशालयः । यवाश्च मिश्रिताः सप्त धान्य माहुर्मनीषिणः ॥१ दिलशालियचाश्व-विधान्य मुच्यते ॥४५॥ .. तस्वार्थनियुक्ति:-पूर्व तावत्-चक्षुर्थस्य स्थूळ पैथून विरतिलक्षणाऽणुव्रतस्य इत्त्वरिका परिगृहीता गमनादयः पचाविचाराः प्ररूपिताः सम्प्रति क्रमप्राप्तस्य पंचमस्य स्थूलपरिग्रह विरमणलक्षणाणुव्रतस्य इच्छापरिमाणव्रतरूपस्य प्रमाणातिरेकेण क्षेत्रवास्तु धनधान्यादीनां परिग्रहरूपपंचातिचारान् मरूपयितुमाह-'पंच मस्स खिसक्थुप्पमाणाइकमाइया पंच अश्यारा' इति पञ्चमस्य इच्छा परिमाणवतरूपस्य स्थूलपरिग्रहविरमणलक्षणस्याऽणुव्रतल्य क्षेत्रवास्तु प्रमाणा. तिक्रमादिकाः क्षेत्रवास्तुप्रमाणातिक्रमः १ आदिना हिरण्य-सुवर्ण प्रमाणाति(१५) वैणय, १६ आढकी, १७ लिम्चा, १८ कुलथ और १९ चना आदि ये अठारह धान्य हैं ॥१॥ इनमें से कीनांश का अर्थ है लांगल त्रिपुट, नाल मकुप्ठ को कहते है, पाठ वैणव छारि को कहते हैं और आढकी का अर्थ तुकरी है । 'तुवर, चना, उडद, मूंग, गेहूं, चावल और जौ, इन को बुद्धिमान् लोग सप्त धान्य कहते हैं । तिल, शालि और यव को निधान्य कहते हैं ॥४५॥
तत्त्वार्थनियुक्ति-इससे पहले स्थूल मैथुनविरति नामक चौथे अणुव्रत के इत्वरिका परिगृहीतागमन आदि पांच अतिचार कहे गए हैं। अब क्रमप्राप्त स्थूल परिग्रह विरमण नामक पांचवें अणुव्रत के, जिसे इच्छापरिमाण भी कहते हैं, पांच अतिचारों का प्ररूपण करते हैं(१४) ४ (१५) वैश्व (१६) माढी (१७) सिम्(१८) ४थी (य!) વગેરે એ અઢાર ધાન્ય છે. ૧. આમાંથી કીનાશને અર્થ થાય છે લાંગલ ત્રિપુટ, નાલ મકુષ્ઠને કહે છે, મઠ વૈણવ છારિને કહે છે અને માઢકીને અર્થ तुवर छे. 'तु१२, यष्या, १६, मग, घ, योगा भने ०४५ माने मुद्धिमान લકે સસધાન્ય કહે છે. તલ, શાલિ અને જવને ત્રિધાન્ય કહે છે. ૪પ
તસ્વાર્થનિર્યુક્તિ–આની પહેલા ચોથા સ્થળમૈથુન વિરતિ નામક ચેથા અણુવ્રતના ઇત્વરિઠાપરિગ્રહીતાગમન આદિ પાંચ અતિચાર કહેવામાં આવ્યા છે હવે ક્રમ પ્રાપ્ત સ્થૂળ પરિગ્રહ પરિમાણનામક પાંચમાં અણુવ્રતના જેને ઈચ્છા પરિમાણ પણ કહે છે. પાંચ અતિચારોનું પ્રરૂપણ કરીએ છીએ