________________
दीपिका-नियुक्ति टीका अ.७ टू. ४५ पञ्चमस्याणुव्रतस्य पञ्चातिचारनि० ३४५ पञ्चमाणुव्रतधारिणा क्षेत्रवास्तु प्रमाणातिक्रमादयः पश्चाविचाराः परिहर्तव्याः। अन्यथा-एतेषां क्षेत्रवारत्वादीनां प्राणाधिक्येन ग्रहणे इच्छापरिमाणव्रतस्य परिपाळनं न स्यात् । उक्तञ्चो-पासरुदशाङ्गे प्रथमाध्ययने-इच्छापरिमाणव्वयस्स समणोचालणं पंच अहयारा जाणियबा, न समायरियधा, तं जहाधण धन्नप्पयाणाइकले खेतवत्थुष्पहाणाइकमे, हिरण्णसुवण्णपरिणामाइक्कमे, दुप्पयचउप्पथपरिमाणाको वियपनाणाइक्कमे इति, इच्छापरिमाणव्रतस्य श्रमणोपासक्षेन पञ्चाविचारा ज्ञावव्याः, न समाचरितव्याः तद्यथा-धनधान्यप्रमाणातिकमा, क्षेत्र वास्तु घमाणातिक्रमः हिरण्य सुवर्ण परिमाणाऽतिक्रमः, द्विपदचतुष्पदपरिमाणातिकमा, कुप्यप्रमाणातिक्रमः इति ॥४५॥
दिलिव्वयस्ल उड्डदिति परिमाणाइकमाइया पंच अइयारा ॥४६॥
छाया--दिग्वतस्य ऊर्थविक प्रमाणातिक्रमादिकाः पञ्चातिचाराः-॥४६॥ का अलिचार होता है । इस कारण पंचम अणुव्रत के धारक को क्षेत्र वास्तुप्रमाणातिकम आदि पांचों अतिचारों का परित्याग करना चाहिए । अन्यथा क्षेत्र-वास्तु आदि को प्रमाण से अधिक ग्रहण करने पर इच्छापरिमाणव्रत का परिपालन नहीं होता । उपासकदशांग के प्रथम अध्ययन में कहा है-श्रमणोपालक को इच्छापरिमाण व्रत के पांच अतिचार जानना चाहिए, जिन्तु उनका आचरण नहीं करना चाहिए । वे पांच अतिचार इस प्रकार हैं-(१) धन-धान्य प्रमाणाति क्रम (२) क्षेत्र-वास्तु प्रमाणातिकम (३) हिरण्य-स्वर्ण प्रमाणातिक्रम (४) द्विपद-चतुष्पद प्रमाणातिक्रम और कुप्पप्रमाणातिकम ॥४५॥
'दिलियत ऊदिसि' इत्यादि લાગે છે. આથી પાંચમા અણુવ્રતના ધારકે ક્ષેત્રવાસ્તુ પ્રમાણતિકમ આદિ પાં અતિચારેને પરિત્યાગ કરવો જોઈએ અન્યથા ક્ષેત્ર-વારસુ વગેરેને પ્રમાણુથી અધિક ગ્રહણ કરવાથી ઈચ્છાપરિમાણવ્રતનું પાલન થશે નહીં. ઉપાસકદશાંગના પ્રથમ અધ્યયનમાં કહેવામાં આવ્યું છે-શ્રમણે પાસકે ઇચ્છા પરિમાણુવ્રતના પાંચ અતિચાર જાણવા જોઈએ પરન્તુ તેમનું આચરણ કરવું જોઈએ નહીં. मा पांय मतिया२ मा प्रमाणे छे-(१) धन-धान्य प्रभातिभ (२) क्षेत्र-वास्तुप्रमाणाति (3) डि२९५-२१ प्रमातिम (४) द्विपह-यतु०५४. પ્રમાણુતિકમ અને મુખ્યપ્રમાણુતિક્રમ. ૪પા
'दिसिव्वयस्ख उडूढदिछि' इत्याहि . त०४४