________________
% DED
३२३
तस्वार्य प्रत्यर्पणवचनं न्यासापहारः ५ तथाचे-ये सहसाभ्याख्यानादयः स्थूल मृपावाद. विरमणलक्षणस्य णुव्रतस्याऽतिचारा आत्मनः परिणति विशेषा भवन्ति । एतेऽतिचारा ज्ञातव्या एवं किन्तु वाभङ्गहेतुकत्वेन न समाचरणीया 'पंच अइयारा जाणेयाबाद स्लमायरेषा ' इति भगवदाज्ञा सदाबात् । इस्थ मत्र संग्रहगाथा:
अन च पञ्चालिचा उच्चन्त लक्ष्य लक्षणोपेताः । सहलायाख्यानं तथा, अभ्याख्यानं रहस्यस्य ॥१॥ 'निजदारमन्त्र भेदो मृषोपदेशश्च कूटलेखश्च । एतेषां पञ्चानां क्रमशो रूपं मण्यतेऽग्रे ॥२॥ 'अविचारं यो मिश्या दोषारोपः परत्र त्वं चौरः ।
त्वं नीच इत्येवं सहावारूपान भागमे उक्तम् ॥३॥ न्यासापहार कहलाता है। अधिक रक्खी हुई धरोहर को अल्प रूप में वापिस्त लौटाने का वचन यासापहार है। इस प्रकार से सहसाभ्याख्यान आदि स्थूल मृपावाद विरमण न के अतिचार हैं जो आत्मा का विशिष्ट परिणतिरूप हैं।
ये पांच अतिचार सिर्फ जानने योग्य है किन्तु बनभंग के कारण होने से आचरणीय नहीं हैं, क्यों कि भावान् की ऐसी आज्ञा है: कि-'पांच अतिचार जानने चाहिए, उनका आचरण नहीं करना चाहिए। __यहां यह संग्रह गाथा है। यहां लक्ष्य और लक्षण से युक्त पांच अतिचार कहे जाते हैं
'सहसाभ्याख्यान, स्याम्पारपान, स्वदारमन्त्र भेद, मृषोपदेश - और कूटलेख, ये पांच अतिचारों के नाम हैं। इन पांचों का स्वरूप आगे कहा जाता है
છે આવી રીતે સહસાવ્યાખ્યાન આદિ ધૂળમૃષાવાદ વિરમણ વ્રતના અતિચાર છે. જે આત્માની વિશિષ્ટ પરિણતિ રૂપ છે.
આ પાંચ અતિચાર માત્ર જાણવા ગ્ય છે પરંતુ વ્રતભંગના કારણ હોવાથી આચરણીય નથી. કારણ કે ભગવાનની એવી આજ્ઞા છે કે-પાંચ અતિચાર જાણવા જોઈએ, તેમનું આચરણ કરવું જોઈએ નહીં.' - અહીં આ સંગ્રહગાથા છે. અત્રે લય અને લક્ષણથી યુક્ત પાંચ અતિચાર કહેવામાં આવે છે
'सडसाल्याच्यान, २त्याच्याश्यान, पहारभत्रमेह, भूषापहेश मन લેખ, આ પાંચ અતિચારોના નામ છે. આ પાંચેનું સ્વરૂપ હવે પછી કહેવામાં આવે છે