________________
तत्वार्थ
मूलम्-पंचमहल खिन्तवत्थप्परमाणाइसाइया पंच अश्यारा॥४५॥ छाया--'पंचमत्य क्षेत्र वास्तु प्रमाणाविक्रमादिकाः पञ्चाविचाराः॥४५॥
तत्वार्थदीपिया:--पूर्वपत्रे भागमाप्तम्य चतुर्थाणुव्रतस्य स्थलमैथुननिवृतिरूपस्य रबदारसन्तोपात्मकस्य इत्वरिकापरिगृहीतागमनादिकाः पञ्चातिचारा परूपिताः, सम्पति-क्रमागताय पञ्चमाणुव्रतस्य स्थुः परिग्रहविरमणक्षणस्य क्षेत्र वास्तु प्रमाणातिकमादीन् पञ्चातिचारान प्रस्पयितुमाह-पंचमहल' इत्यादि पञ्चमस्य स्थूल परिग्रहविरतिलक्षणाऽणुव्रतस्य क्षेत्र वास्तु प्रमाणानिक्रमादिकाः, क्षेत्र वास्तु प्रमाणातिवासः १ आदिना-हिरण्य सुवर्णममाणातिक्रमः २ धनधान्य प्रमाणातिक्रमः ३ द्विपदचतुष्पदप्रमाणतिक्रमः ४ कुष्य प्रमाणातिक्रमश्च ५ इत्येते
'पंचमहल खित्त' ॥४५॥ . सूत्रार्थ---पांचवें परिग्रह परिमाणवत के क्षेत्र वास्तु प्रमाणातिक्रम आदि पांच अतिचार है ॥४५॥
तत्त्वार्थदीपिका--पूर्व सूत्र में क्रम प्राप्त चौथे अणुव्रत स्थूल मैथुन निवृत्ति रूप तथा स्वदार सन्तोषात्मक के इत्वारिका परिगृहीतागमन
आदि पांच अतिचारों का प्ररूपण किया गया, अब क्रमागत स्थूलपरिग्रह विरमण रूप पांचवें अणुव्रत के क्षेत्र वास्तु प्रमाणातिकम आदि पांच अनिचारों का प्रतिपादन करते हैं
पांचवें स्थूलपरिग्रह विरति नामक अणुव्रत के पांव अतिचार हैं, यथा-(१) क्षेत्र वास्तु प्रमाणातिक्रम (२) हिरण्य सुवर्ण प्रमाणातिक्रम (३) धन धान्य प्रमाणातिक्रम (४) छिपदचतुष्पदनमाणातिक्रम और (५)
'पंचमस्स खित्तवत्थप्पमाणाइकमाइया' या
સૂત્રાર્થ–પાંચમા પરિગ્રહ પરિમાણવ્રતના ક્ષેત્રવાતુ પ્રમાણતિક્રમ આદિ પાંચ અતિચાર છે. પણ
તત્ત્વાર્થદીપિકા–પૂર્વસૂત્રમાં ક્રમ પ્રાપ્ત ચોથા અણુવ્રત ધૂળમૈથુન નિવૃત્તિ રૂપ તથા સ્વદારસંતોષાત્મક ઈવરિકાપરિગૃહીતાગમન આદિ પાંચ અતિચારેનું પ્રરૂપણ કરવામાં આવ્યું, હવે કમપ્રાપ્ત સ્થૂળ પરિગૃહવિરમણ રૂપ પાંચમાં અણુવ્રતના ક્ષેત્રવાસ્તુ પ્રમાણતિકેમ આદિ પાંચ અતિચારોનું પ્રતિપાદન કરીએ છીએ* પાંચમાં ધૂળ પરિગ્રહવિરતિ નામક અણુવ્રતનાં પાંચ અતિચાર છે જેવા 8-(१) क्षेत्रातुप्रमाणातिम. (२) लि२एयसपा प्रमाणातिम (3) धन. ધાન્ય પ્રમાણતિક્રમ (૪) દ્વિપદચતુષ્પદપ્રમાણતિક્રમ અને (૫) કુખ્યપ્રમાણુ