________________
दीपिका-नियुक्ति टीका अ. ७.४४ चतुर्थयाणुव्रतस्य पञ्चातिचारनि० ३३५ विषये 'पंच अइयारा जाणेयन्या-न समायरेया' इति एते पञ्चाविचारा ज्ञातव्याः किन्तु-न समाचरितव्याः इति ॥४४॥ - तत्वार्थनियुक्तिः-पूर्वसूत्रे क्रममाप्तस्याणुव्रतस्य स्थूल स्नेय विरमणस्य तस्करपयोगादयः पश्चाविचाराः मरूपिता सम्पति-क्रममाप्तरय स्थूल सैथुनविरमणस्य स्वदारसन्तोषात्मकस्य चतुर्थाऽणुव्रतस्य इस्वरिकापरिगृहीतागमनादिकान पञ्चाविचारान् प्ररूपयितुमाह-'चउत्थरला इत्तरिया परिणहिया गमणाइया पंच अइयारा' चतुर्थस्य स्वदारसन्तोषरूपस्य स्थूल मैथुनदिरमणस्य ऽणुव्रतस्य इत्वरिकापरिगृहीतागमनम् १ आदिना-अपरिगृहीतागमनम् २ अनङ्गक्रीडा३ परदिवाहकरणम्४ काममोगतीव्राभिलापश्च५ इत्येते पञ्चानिचारा आत्मनो मलीनतापर चौथा अणुव्रत भंग (दूषित) हो जाता हैं। भगवान् ने ये अतिचार के विषय में कहा है-'अतिचार जानने योग्य हैं मगर आचरण करने योग्य नहीं हैं ॥४॥ · तत्वार्थनियुक्ति-पूर्वसूत्र में क्रमप्राप्त तीसरे अणुव्रतस्थूलस्तेयविरमण व्रत के तस्कर प्रयोग आदि पांच अतिचारों का प्ररूपण किया गयां, अप क्रमप्राप्त स्थूलमैथुनविरमण जो स्वदारसन्तोषात्मक है, उस चौथे अणुव्रत के इत्वरिका परिगीतागमन आदि पांच अतिचारों की प्ररूपणा करते हैं
चौथे स्वदारसन्तोषरुप स्थूलमैथुनविरमण के इत्वरिका परिंगहीता गमन आदि पांच अतिचार जानना च हिए ।
१ इत्वरिकापरिगृतागमन अपरिग्रहीतागमन ३ अनंगकोडा ४ परविवाहकरण और ५ काम भोगतीत्राभिलाष. ये पांच अतिचार आत्मा ભગવાને અતિચારના વિષયમાં કહ્યું છે-અતિચાર જાણવા ચોગ્ય જરૂર છે પણ આચરણમાં મૂકવા ગ્ય નથી” I૪૪
તત્વાર્થનિર્યુકિત–પૂર્વસૂત્રમાં ક્રમપ્રાણ ત્રીજા અણુવ્રત સ્થળdય વિરમણ વ્રતના તસ્કરપ્રયોગ આદિ પાંચ અતિચારોનું પ્રરૂપણ કરવામાં આવ્યું, હવે ક્રમ પ્રાપ્ત, સ્થળમૈથુન વિરમણ, જે વદારસંતોષાત્મક છે, તે ચોથા અણુવ્રતના ઇત્વરિકાપરિગ્રહીતાગમન આદિ પાંચ અતિચારોની પ્રરૂપણા કરીએ છીએ
ચોથા સ્વદારસંતેષ રૂપ ધૂળમૈથુન વિરમણ વ્રતના ઈવરિકા પરિગ્રહી તાગમન આદિ પાંચ અતિચાર જાણવા યોગ્ય છે-(૧) ઈરિકાપરિગૃહીતાગમન (२) अतिमन (3) सन 18731 (४) परिवा४४२] भने (५) કામગતીત્રાભિલાષ આ પાંચ અતિચાર આત્માને મલીન કરનારા દુષ્પરિણામ