________________
तत्वार्थसूत्रे
૦૯
I
शतसंख्यक्रा बोध्याः । तद्यथा - जीवाजीवबन्धपुण्य पापाऽऽस्रव-संवर निर्जरामोक्षरूप नवपदार्थानां मध्ये एकैकं प्रति 'अस्ति जीवः स्वतो नित्यः कालतः' - इत्यादिरीत्या लब्धानां विंशति विकल्पानां नवभिर्गुणनेऽशीत्यधिकशतसंख्या लभ्यन्त इति भावः । एवं - चतुरशीतिर्विकल्पाः प्रत्येकं नास्तिकानामित्यादि'त्यांऽभिगृहीतमिथ्यादृष्टीनां सर्वं संख्यया त्रिषष्यधिकानि त्रीणि शतानि - अवगन्तव्यानि । तत्रात्मक्रियास्तित्ववादिनोऽशीत्यधिकशतसंख्यकाः, आत्मनास्तित्वाक्रियावादिनश्चतुरशीति संख्यकाः, अज्ञानिकवादिनः सप्तषष्टिसंख्यकाः, वैनायिकवादिनो द्वात्रिंशत्संख्यकाः सन्ति । तत्राऽऽत्मनास्तित्ववादिमते विकल्पा स्वावद् 'नास्ति जीवः स्वः कालतः' एवम् -'नास्ति जीवः परतः कालतः ' है, ऐसा स्वीकार करनेवाले और आत्मा का अस्तित्व स्वीकार करने वाले वादी किया वादी कहलाते हैं । उनके एक सौ अस्सी . (१८०) भेद है । ये भेद इस प्रकार निष्पन्न होते हैं - (१) जीव (२) अजीव (३) बन्ध (४) पुण्य (५) पाप (६) आस्रव (७) संवर (८) निर्जरा (९- मोक्ष, इन नौ पदार्थों में से प्रत्येक के साथ 'जीव है, स्वतः नित्य काल से' इत्यादि रूप से बनने वाले बीस भेदों का नौ पदार्थों के साथ गुणाकार करने से एक सौ अस्ली संख्या हो जाती है। अक्रियावादी नास्तिकों के अस्सी (८०) भेद हैं । इत्यादि चारों के मिलाकर अभिगृहीत मिथ्यादृष्टियों के कुल तीन सौ श्रेष्ठ (३६३) भेद होते हैं। इन में आत्मा का अस्तित्व नहीं स्वीकार करने वाले अक्रियावादी अस्सी हैं, अज्ञानवादियों के ases (६७) भेद हैं और वैनयिकों के बत्तीस भेद है । अक्रियावादियों के भेद સમવાય સ`ખ ધથી ક્રિયા રહે છે. એવું સ્વીકારનાર અને થ્યાત્માના અસ્તિત્વના સ્વીકાર કરનારા ક્રિયાવાદી કહેવાય છે. તેમના એકસે એંશી (૧૮૦) ભેદ छे. या लेड मा रीते निष्यन्न थाय हे - (१) व (२) अन्र्ণ(3) अन्ध (४) युएय (4) पाथ (१) भासत्र (७) सौंदर (८) निर्भरा (ङ) भोक्ष भा નવ પદાર્થોમાંથી પ્રત્યેકની સાથે જીવ છે, સ્વતઃ નિત્યકાળથી ઇત્યાદિ રૂપથી મનનારા વીસ ભેદોના નવ પદાની સાથે ગુણાકાર કરવાથી એકસે એશીની સંખ્યા થઈ જાય છે. અક્રિયાવાદિ નાસ્તિકેાના એંશી ભેદ છે. ઇત્યાદિ ચારે મળીને અભિગૃહીત મિથ્યાર્દષ્ટિએના કુલ ત્રણસેા ત્રેસઠ (૩૬૩) ભેદુ હાય છે. આમાં આત્માનું અસ્તિત્વ નહી સ્વીકારનારા અક્રિયાવાદી એંશી (૮૦) છે, જ્ઞાનવાતિના સડસઠ (૬૭) ભેદ છે અને વૈયિકાના છત્રીસ લેઇ છે.
Cov